📚 Categories

No Such Category Found

×
भारतमहिमा
भारतमहिमा

bihar board class 10 sanskrit solutions

         5. भारतमहिमा

मौखिकः 

1. एकपदेन उत्तरं वदत -

(क) के गीतकानि गायन्ति ?

उत्तरम्-  देवाः

(ख) एषां कः प्रसन्नः ?

उत्तरम्-  हरिः

(ग) इयं निर्मला मातृभूमिः कीदृशी अस्ति ?

उत्तरम्- वत्सला

(घ) अस्मदीया भारतीया धरा कीदृशी अस्ति ? 

उत्तरम्- विशाला

(ङ) अस्माभिः सदा कि पूजनीयम् ?

उत्तरम्- भारतम्

लिखितः
1. एकपदेन उत्तरं लिखत -

(क) देवा: कानि गायन्ति ?

उत्तरम्- गीतकानि

(ख) जनैः कीदृशं जन्म लब्धम् ?

उत्तरम्- मुकुन्दसेवौपायिकम्

(ग) विशाला धरा का ?

उत्तरम्- भारतभूमिः

(घ) जगद् गौरवं कि वर्तते ?

उत्तरम्- भारतवर्षम्

(ङ) समेषां जनानां का भवेत् ?

उत्तरम्- देशभक्तिः

2. पूर्णवाक्येन उत्तरं लिखत -

(क) अस्माकं भारतीया धरा कीदृशी अस्ति ?

उत्तरम्- अस्माकं भारतीया धरा निर्मला वत्सता च अस्ति ।

(ख) भारतीया धरा कैः काभिः च सेविता ?

उत्तरम्- भारतीया धरा सागरैः पर्वतैः निझरः वहन्तीभिः अपगाभिः च सेविता ।

Q(ग) धर्म – जाति: प्रभेदैः विभिन्नाः जनाः किं वहन्तः वसन्ति?

उत्तरम् – धर्म–जाति–प्रभेदैः विभिन्नाः जनाः अपि एकत्वभावेन मिलित्वा जीवनं यापयन्ति।

(घ) के वारंवार भारते जन्म गृह्णन्ति ?

उत्तरम्- देवाः वारंवारं भारते जन्म गृह्णन्ति ।

(ङ) सर्वेषां जनानां देशभक्तिः कीदृशी भवेत् ?

उत्तरम् - सर्वेषां जनानां देशभक्तिः  सदा आवर्जनीया परादर्शरूपा  च  भवेत्।

(च) भारतभूमिः कीदृशी अस्ति ?

उत्तरम्- भारतभूमि : निर्मला वत्सलाच अस्ति ।

(छ) भारताजिरे जन्म लब्धं स्पृहा केषाम् अस्ति ?

उत्तरम्- भारताजिरे जन्म लब्धं स्पृहा देवानां अस्ति ।

3. मञ्जूषायां लिखितपदान्तं समुचितप्रयोगं कृत्वा -

उदाहरणम् - रामेण पत्र लेखनीयम् ।

उत्तरम् (क) श्यामेन रामायणम् पठनीयम् ।

(ख) लतया चित्रम् दर्शनीयम् ।

(ग) सीतया गीता स्मरणीया ।

(घ) हिमांशुना कार्य करणीयम् ।

(ङ) शिशुना ग्रंथः पठनीयः ।

4. उदाहरणम् अनुसृत्य निम्नाङ्कितपदानां कृते विलोमपदानि लिखत-उदाहरणम्

             " धन्याः" इतिपदस्य विलोमपदम् अधन्याः

                                            उत्तरम्

(क) सुरः

(ख) पूजनीयम्                      अपूजनीयम्

(ग) भारतीया                        अभारतीया

(घ) शोभनम्                         अशोभनम्

(ङ) प्रसन्न.                           अप्रसन्नः

(च) प्रसिद्धम्                        अप्रसिद्धम्

(छ) शुभा                            अशुभा

(ज) लब्धम्                          अलब्धम्

(झ) गौरवम्                         अगौरवम्

(ञ) रम्यरूपा                      अरम्यरूपा

Q5. उदाहरणम् अनुसृत्य रेखाङ्कितानां स्थाने विलोमपदानां प्रयोगं कृत्वा वाक्यानि रचयत ।

उदाहरणम् - ये पुण्य कुर्वन्ति  ते एव धन्याः भवन्ति ।

  :उत्तरम्-  ये  पापं कुर्वन्ति  ते एव अधन्याः भवन्ति।

(क) ये सज्जनाः सन्ति ते  शोभनं कार्य  कुर्वन्ति ?

 :उत्तरम् – दुर्जनाः सदा अशोभनानि कार्याणि कुर्वन्ति।

(ख) पुरा गङ्गा निर्मला प्रवहति स्म ।

उत्तरम् – अधुना गङ्गायाः जलं मलिनं प्रवहति।

(ग) वाटिका सपष्पवक्षः रम्या प्रतिभाति ।

 उत्तरम्- वाटिका पुष्पविहीनवृक्षेः अरम्या प्रतिभाति ।

(घ) धर्मात्मा अस्मामिः पूजनीयः ।

 उत्तरम्- अधर्मात्मा अस्माभिः अपूजनीयः ।

(ङ) सब्द्यवहारेण मनसि शान्तिः प्रवर्धते ।

 उत्तरम्- दुर्व्यवहारेण मनसि अशान्तिः प्रवर्धते।