Bihar Board Sanskrit Solutions for Class 10
(क) विपुलं किम् अस्ति ?
उत्तरम्- संस्कृत साहित्यं ।
(ख) विपुलं संस्कृतसाहित्यं कै: संवर्द्धितम् ?
उत्तरम्- विभिन्नैः कविभिः शास्त्रकारैश्च ।
(ग) काव्यानाम् रचने संरक्षणे च काः दत्तावधानाः ?
उत्तरम्- स्त्रियः
(घ) गङ्गादेवी कि महाकाव्यम् अरचयत् ?
उत्तरम्- मधुराविजयम् ।
(ङ) आधुनिकसंस्कृतलेखिकासु का प्रसिद्धा ?
उत्तरम्- पण्डिता क्षमाराव ।
(क) लभ्यन्ते इत्यस्य कः अर्थः ?
उत्तरम्- प्राप्नुवन्ति
(ख) इन्द्राणी" इत्यस्य कः अर्थः ?
उत्तरम्- इंद्रस्य पत्नी
(ग) वर्तत इत्यस्य कः अर्थः ?
उत्तरम्- अस्ति
(घ) विपुलम् इत्यस्य कः अर्थः ?
उत्तरम्- विस्तृतम्
(ङ) "ऋषिका इत्यस्य कः अर्थः ?
उत्तरम्- ऋषे: पत्नी
(क) केन युगे मन्त्रद्रष्टारः केवलं ऋषयः न, अपि तु ऋषिकाः अपि दृष्टवन्तः सन्ति?
उत्तरम्- वैदिक युगे
(ख) वागाम्भृणी कुत्र ऋषिका निर्दिश्यते ?
उत्तरम्- ऋग्वेद
(ग) यावल्क्यस्य पत्नी का आसीत् ?
उत्तरम्- मैत्रेयी
(घ) कस्य सभार्या शास्त्रार्थकुशला गार्गी वाचक्नवी तिष्ठति स्म ?
उत्तरम्- जनकस्य
(ङ) लौकिकसंस्कृतसाहित्ये चत्वारिंशत्क वयित्रीणां प्रथमकल्पा का वर्तते ?
उत्तरम्- विजयाङ्का
(च) लौकिकसंस्कृतसाहित्ये कियतीनां कवयित्रीणां वर्णनं लभ्यते ?
उत्तरम्- चत्वारिविंशत्
(छ) विजयभट्टारिका कस्य राज्ञी आसीत् ?
उत्तरम्- चन्द्रादित्यस्य
(क) बृहदारण्यकोपनिषदि याज्ञवल्क्यस्य पत्नी वर्णिता ।
उत्तरम्- बृहदारण्यकोपनिषदि याज्ञवल्क्यस्य पत्नी मैत्रेयी वर्णिता।
(ख) जनकस्य सभायां शास्त्रार्थकुशला वाचकनथी तिष्ठति स्मा ।
उत्तरम्- जनकस्य सभायां शास्नार्थकुशता गार्गी वाचक्नवी तिष्ठति स्म ।
(ग) लौकिकसंस्कृतसाहित्ये प्रायेण. ..कवयित्रीणां सार्धशतं पद्यानि लभ्यन्ते ।
उत्तरम्- लौकिकसंस्कृतसाहित्ये प्रायेण चत्वारिंशत् कवयित्रीणां सार्धशतं पद्मानि लभ्यन्ते ।
(घ) तासु ....... प्रथमकल्पा वर्तते ।
उत्तरम्- तासु विजयाङ्का प्रथमकल्पा वर्तते ।
(ङ) साच..........२ वर्णासीदिति ।
उत्तरम्- सा च श्याम वर्णासीदिति ।
(च) चन्द्रादित्यस्य राज्ञ........ एव विजयात्रा इति मन्यन्ते।
उत्तरम्- चन्द्रादित्यस्य राज्ञी विजयभट्टारिका एव विजयाङ्कडा इति मन्यन्ते |
(छ) घोडशशतके अच्युतरायस्य राज्ञी तिरुमलाम्बा नामक प्रौढं चम्पूकाव्यम् अरचयत् ।
उत्तरम् — षोडश शताब्दौ अच्युतरायस्य पत्नी तिरुमलाम्बया वारदाम्बिका परिणयः नामकं प्रौढं चम्पूकाव्यं रचितम्।
(क) ऋग्वेदे कति ऋषिका: मन्त्रदर्शनवत्यो निर्दिश्यन्से?
उत्तरम्- ऋग्वेदे पञ्च ऋषिकाः मन्त्रदर्शनवत्यो…
(ख) याज्ञवल्क्यस्य पलीकेन रूपेण वर्णिता ?
उत्तरम्- याज्ञवल्क्यस्व पली दार्शनिक रूचिमती रूपेण वर्णिता ।
(ग) याज्ञवल्क्य: ता कि शिक्षयति ?
उत्तरम्- याज्ञवल्क्यः तां आत्मतत्वम् शिक्षयति ।
(घ) विजयाङ्कायाः वर्णः कः आसीत् ?
उत्तरम्- विजयाङ्गायाः वर्ण : श्यामः आसीत् ।
(ङ) तिरुमलाम्बा कस्य चम्पूकाव्यस्य रचनां कृतवतो ?
उत्तरम्- तिरुमलाम्बा वरदाम्बिका परिणय चम्पूकाव्यस्य रचनां कृतवती ।
(च) शङ्करचरितम् इति जीवनचरितस्य रचयित्री का ?
उत्तरम्- वृथा इत्यस्य निरर्थक पर्यानिपदम् |
(ख) तत्पराः इत्यस्य पर्यायपदम् ।
उत्तरम्- तत्पराः इत्यस्य उत्सुकाः पर्यायपदम् ।
(ग) वर्तते इत्यस्प.... पर्यायपदम् ।
उत्तरम्- वर्तते इत्यस्य विद्यते पर्यायपदम् ।
(घ) ख्याताः इत्यस्य पर्यायपदम् ।
उत्तरम्- ख्याताः इत्यस्य प्रसिद्धाः पर्यायपदम् ।
(ङ) ज्ञातमेव इत्यस्य... पर्यायपदम् ।
उत्तरम्- ज्ञातमेव इत्यस्य विदितमेव पर्यायपदम् ।
(च) भार्या इत्यस्य.. पर्यायपदम् ।
उत्तरम्- भार्या इत्यस्य पत्नी पर्यायपदम् ।
(छ) जननी इत्यस्य...... पर्यायपदम् ।