📚 Categories

No Such Category Found

×
संस्कृतसाहित्ये लेखिकाः
संस्कृतसाहित्ये लेखिकाः

Bihar Board Sanskrit Solutions for Class 10 

      संस्कृतसाहित्ये लेखिकाः

मौखिकः
1. एकपदेन उत्तरं वदत -

(क) विपुलं किम् अस्ति ?

उत्तरम्-  संस्कृत साहित्यं ।

(ख) विपुलं संस्कृतसाहित्यं कै: संवर्द्धितम् ?

उत्तरम्- विभिन्नैः कविभिः शास्त्रकारैश्च ।

(ग) काव्यानाम् रचने संरक्षणे च काः दत्तावधानाः ?

उत्तरम्-  स्त्रियः

(घ) गङ्गादेवी कि महाकाव्यम् अरचयत् ?                   

उत्तरम्- मधुराविजयम् ।

(ङ)  आधुनिकसंस्कृतलेखिकासु का प्रसिद्धा ?

उत्तरम्-  पण्डिता क्षमाराव ।

2. पदार्थ वदत ?

(क) लभ्यन्ते इत्यस्य कः अर्थः ?

उत्तरम्- प्राप्नुवन्ति

(ख) इन्द्राणी" इत्यस्य कः अर्थः ?

उत्तरम्-  इंद्रस्य पत्नी

(ग) वर्तत इत्यस्य कः अर्थः ?

उत्तरम्- अस्ति

(घ) विपुलम् इत्यस्य कः अर्थः ?

उत्तरम्-  विस्तृतम्

(ङ) "ऋषिका इत्यस्य कः अर्थः ?

उत्तरम्- ऋषे: पत्नी

लिखितः
1. एकपदेन उत्तरं दत्त -

(क) केन युगे मन्त्रद्रष्टारः केवलं ऋषयः न, अपि तु ऋषिकाः अपि दृष्टवन्तः सन्ति?

उत्तरम्- वैदिक युगे

(ख) वागाम्भृणी कुत्र ऋषिका निर्दिश्यते ?

उत्तरम्-  ऋग्वेद

(ग) यावल्क्यस्य पत्नी का आसीत् ?

उत्तरम्-  मैत्रेयी

(घ) कस्य सभार्या शास्त्रार्थकुशला गार्गी वाचक्नवी तिष्ठति स्म ?

उत्तरम्- जनकस्य

(ङ) लौकिकसंस्कृतसाहित्ये चत्वारिंशत्क वयित्रीणां प्रथमकल्पा का वर्तते ?

उत्तरम्- विजयाङ्का

(च) लौकिकसंस्कृतसाहित्ये कियतीनां कवयित्रीणां वर्णनं लभ्यते ?

उत्तरम्- चत्वारिविंशत्

(छ) विजयभट्टारिका कस्य राज्ञी आसीत् ?

उत्तरम्-  चन्द्रादित्यस्य

2. अधोलिखितानि रिक्तस्थानानि पूरयत -

(क) बृहदारण्यकोपनिषदि याज्ञवल्क्यस्य पत्नी वर्णिता ।

उत्तरम्-  बृहदारण्यकोपनिषदि याज्ञवल्क्यस्य पत्नी मैत्रेयी वर्णिता।

(ख) जनकस्य सभायां शास्त्रार्थकुशला वाचकनथी तिष्ठति स्मा ।

उत्तरम्- जनकस्य सभायां शास्नार्थकुशता गार्गी वाचक्नवी तिष्ठति स्म ।

(ग) लौकिकसंस्कृतसाहित्ये प्रायेण. ..कवयित्रीणां सार्धशतं पद्यानि लभ्यन्ते ।

उत्तरम्- लौकिकसंस्कृतसाहित्ये प्रायेण चत्वारिंशत् कवयित्रीणां सार्धशतं पद्मानि लभ्यन्ते ।

(घ) तासु ....... प्रथमकल्पा वर्तते ।

उत्तरम्- तासु विजयाङ्का प्रथमकल्पा वर्तते ।

(ङ) साच..........२ वर्णासीदिति ।

उत्तरम्-  सा च श्याम वर्णासीदिति ।

(च) चन्द्रादित्यस्य राज्ञ........ एव विजयात्रा इति मन्यन्ते।

उत्तरम्-  चन्द्रादित्यस्य राज्ञी विजयभट्टारिका एव विजयाङ्कडा इति मन्यन्ते |

(छ) घोडशशतके अच्युतरायस्य राज्ञी तिरुमलाम्बा नामक प्रौढं चम्पूकाव्यम् अरचयत् ।

उत्तरम् — षोडश शताब्दौ अच्युतरायस्य पत्नी तिरुमलाम्बया वारदाम्बिका परिणयः नामकं प्रौढं चम्पूकाव्यं रचितम्।

3. अधोलिखितप्रश्नानाम् उत्तराणि पूर्णवाक्येन संस्कृतभाषया दत्त-

(क) ऋग्वेदे कति ऋषिका: मन्त्रदर्शनवत्यो निर्दिश्यन्से?

उत्तरम्-  ऋग्वेदे पञ्च ऋषिकाः मन्त्रदर्शनवत्यो…

(ख) याज्ञवल्क्यस्य पलीकेन रूपेण वर्णिता ?

उत्तरम्- याज्ञवल्क्यस्व पली दार्शनिक रूचिमती रूपेण वर्णिता ।

(ग) याज्ञवल्क्य: ता कि शिक्षयति ?

उत्तरम्- याज्ञवल्क्यः तां आत्मतत्वम् शिक्षयति ।

(घ) विजयाङ्कायाः वर्णः कः आसीत् ?

उत्तरम्- विजयाङ्गायाः वर्ण : श्यामः आसीत् ।

(ङ) तिरुमलाम्बा कस्य चम्पूकाव्यस्य रचनां कृतवतो ?

उत्तरम्- तिरुमलाम्बा वरदाम्बिका परिणय चम्पूकाव्यस्य रचनां कृतवती ।

(च) शङ्करचरितम् इति जीवनचरितस्य रचयित्री का ?

उत्तरम्- शङ्करचरितम् इति जीवनचरितस्य रचयित्री पण्डिता क्षमाराव ।

4. उदाहरणानुसारं पर्यायवाची पदानि लिखत —
उदाहरणम् — प्रश्नः: "विशालम्" इत्यस्य पर्यायवाची पदम् किम्?
"विशालम्" इत्यस्य पर्यायवाची पदम् "विपुलम्" अस्ति।

(क) वृथा इत्यस्य......... पर्यायपदम् ।

उत्तरम्-  वृथा इत्यस्य निरर्थक पर्यानिपदम् |

(ख) तत्पराः इत्यस्य पर्यायपदम् ।

उत्तरम्- तत्पराः इत्यस्य उत्सुकाः पर्यायपदम् ।

(ग) वर्तते इत्यस्प.... पर्यायपदम् ।

उत्तरम्-  वर्तते इत्यस्य विद्यते पर्यायपदम् ।

(घ) ख्याताः इत्यस्य पर्यायपदम् ।

उत्तरम्- ख्याताः इत्यस्य प्रसिद्धाः पर्यायपदम् ।

(ङ) ज्ञातमेव इत्यस्य... पर्यायपदम् ।

उत्तरम्-  ज्ञातमेव इत्यस्य विदितमेव पर्यायपदम् ।

(च) भार्या इत्यस्य.. पर्यायपदम् ।

उत्तरम्- भार्या इत्यस्य पत्नी पर्यायपदम् ।

(छ) जननी इत्यस्य...... पर्यायपदम् ।

उत्तरम्- जननी इत्यस्य माता पर्यायपदम् ।

5. अधोलिखितै : पदैः वाक्यानि रचयत -
(क) सभायाम् — जनकस्य सभायां गार्गी वाचक्नवी उपस्थिताऽभवत्।

(ख) प्रथमकल्पा - लौकिक संस्कृतसाहित्य  कवयित्रीणां विजयादा प्रथमकल्पा वर्तते ।

(ग) लभ्यते -  तत्र किमपि न लभ्यते।

(घ) ऋषय: - ऋषयः वने निवसन्ति स्म ।

6. उदाहरणम् अनुसृत्य स्वीप्रत्यययोगेनशब्द रचयत उदाहरण कारक + टाप्  उत्तरम् - कारिका
(क) लेखक - टाप् = लेखिका
(ख) नायक + टाप् = नायिका
(ग) वाचक + टाप्.= वाचिका
(घ) विधायक + टाप् = विधायिका
(ङ) योजक + टाप् = योजिका
(च) धारक टाप् = धारिका
(छ) पालक + टाप् = पालिका
(ज) गायक + राप् = गायिका
7. उदाहरणम् अनुसृत्य रेखाङ्कितपदानां स्थाने अन्यपदानि योजयत उदाहरणम्
1. जनकस्य साभायाः गार्गी तिष्ठतिस्म ।
उत्तरम् - जनकस्य सभायां गार्गी अतिष्ठत ।
2. ते पठन्ति स्म
उत्तरम् - ते अपठन् ।
(क) बालकः प्रतिदिनं विद्यालयं गच्छति स्म ।
उत्तरम् -  बालक: प्रतिदिनं विद्यालयं आगच्छत् ।
(ख) छात्रा : सायंकाले क्षेत्रे क्रीडन्ति स्म ।
उत्तरम् - छात्राः सायंकाले क्षेत्रे अक्रीडन् ।
(ग) अध्यापका : वर्गेषु पाठयन्ति स्म ।
उत्तरम् -  अध्यापका : वर्गषु अपाठयन् ।
(घ) गजा: बने भ्रमन्ति स्म ।
उत्तरम् - गजा: वने अभ्रमन् ।
(ङ) कोकिला : वृक्षशाखासु कुजन्ति स्म ।
उत्तरम् - कोकिला : वृक्षशाखासु अकूजन् ।
(च) वानरा : तरुशिखरेषु कुर्दन्ति स्म ।
उत्तरम् - वानराः तरुशिखरेषु अकूर्दन् ।