📚 Categories

No Such Category Found

×
अलसकथा
अलसकथा

 bihar board class 10 sanskrit solution Chapter

                  3 अलसकथ

मौखिकः
1. अधोलिखितानां प्रश्नानाम् उत्तराणि वदत -

(क) इयं कथा कस्मात् ग्रन्थात् उद्धृताऽस्ति?

उत्तरम् – एषा कथा ‘पुरुषपरीक्षा’ नामकग्रन्थात् संगृहीता अस्ति।

(ख) अस्यां कथायां कस्य महत्त्वम् वर्णितम् अस्ति ?

उत्तरम् - अस्यां कथायां कारुणिकस्य महत्त्वम् वर्णितम् अस्ति |

(ग) अस्याः कथायाः रचनाकारः कः ?

उत्तरम् - अस्याः कथायाः रचनाकार: विद्यापतिः ।

(घ) इयं कथा कि शिक्षयति ?

उत्तरम् - इयं कथा शिक्षपति आलस्यं महान् रोगः अस्ति। आलसस्य सहायकः प्रायः कोऽपि नैव भवति ।

(ङ) विद्यापतिः कः आसीत् ?

उत्तरम् - विद्यापतिः लोकप्रियः मैथिलकवि…

(च) अस्यां कथायां कस्य दोषस्य वर्णनम् अस्ति ?

उत्तरम् - अस्यां कथायां आतसस्य दोषस्य वर्णनम् अस्ति ।

(छ) मिथिलायाः मन्त्री कः आसीत् ?

उत्तरम् - मिथिलायाः मन्त्री वीरेश्वरः आसीत् ।

(ज) कं दृष्ट्रा सर्वे धूर्ताः पलायिताः?

उत्तरम् - अग्निलगां गृहं दृष्ट्रा सर्वे धूर्ताः पलायिताः ।

(झ) अलसशालायां बहुद्रव्यव्ययं दृष्ट्रा तन्त्रियोगिपुरुषेः कि परामृष्टम् ?

उत्तरम् - अलसशालायां बहुद्रव्यव्ययं दृष्ट्रा तन्त्रियोगिपुरुषैः परामृष्टम् - यदक्षमबुद्ध्या करुणया केवलमलसेभ्यः स्वामी वस्तूनि दापयति, कपटेनाऽनलसा अपि गृह्णन्ति इत्यस्माकं प्रमादः।

2. अधोलिखितानां प्रश्नानाम् उत्तरम् एकशब्देन दत्त-

(क) अग्नि दृष्ट्रा के पलायिताः ?

उत्तरम् - धूर्ताः

(ख) कति पुरुषाः सुप्ता आसन् ?

उत्तरम् - चत्वारः

(ग) एकः पुरुषः किम् अवदत् ?

उत्तरम् - कथमयं कोलाहल |

(घ) द्वितीयः पुरुषः किम् अवदत् ?

उत्तरम् - अस्मिन् गृहे अग्निर्लग्नोऽस्ति ।

(ङ) तृतीयः पुरुषः किम् अवदत् ?

उत्तरम् - कोऽपि तथा धार्मिक नास्ति यः इदानीं जलादैर्वासोभिः कटैस्मिन् प्रावृणोतति |

(च) चतुर्थः पुरुषः किम् अवदत् ?

उत्तरम् - तूण्णी कथं न तिष्ठति |

(छ) वीरेश्वरः कः आसीत् ?

उत्तरम् - मन्त्री

(ज) तस्य स्वभावः कीदृशः आसीत् ?

उत्तरम् - कारुणिकः

(झ) अलसानां सुखं दृष्ट्रा के कृत्रिमालस्यं दर्शय भोजनं गृह्णन्ति स्म ?

उत्तरम् -  धूर्ताः

लिखितः
1. रिक्तस्थानानि पूरयत |

(क) स्थितिः......... धावन्ति जन्तवः।

उत्तरम् -   स्थितिः सौकर्यमूला हि सर्वेषामपि संहते। सजातीनां सुखं दृष्ट्वा के न धावन्ति जन्तवः।।

(ख) निर्गतीनां....... वह्निना।

उत्तरम् - निर्गतीनां च सर्वेषामलसः प्रथमो मतः । किञ्चिन्न क्षमते कर्तुं जाठरे…

(ग) कपटेनाऽनलसा अपि गृह्णन्ति इत्यस्माकं........

उत्तरम् - कपटेनाऽनलसा अपि गृह्णन्ति इत्यस्माक प्रमादः । नाम मन्त्री।

(घ) विद्यापतिः लोकप्रिय........... आसीत् ।

उत्तरम् - विद्यापत्ति : लोकपिय मैथिलकविः आसीत् ।

(ङ) नीतिकाराः आलस्यं.. मन्यन्ते।

उत्तरम् - नीतिकारा : आलस्य रिपुरुवं मन्यन्ते ।

(च) आसीत् मिथिलायां.. नाम मन्त्री ।

उत्तरम् - आसीत् मिथिलायां वीरेश्वरो नाम मन्त्री ।

(छ) पश्चादलसानां सुखं दृष्ट्रा धूर्ता अपि कृत्रिममालस्यं दर्शयित्वा गृह्णन्ति।

उत्तरम् -  पश्चादलसाना सुखं दृष्ट्रा धूर्ता अपि कृत्रिममालस्यं दर्शयित्वा भोज्य गृह्णन्ति ।

2. एकपदेन उत्तरत -

(क) अलसकथायाः कथाकार : कः ?

उत्तरम् - विद्यापत्तिः

(ख) वीरेश्वरी नाम मन्त्री कुन आसीत् ?

उत्तरम् - मिथिलाया

(ग) केषाम् इष्टलाभ कृत्वा तुन्दपरिमजा वर्तुलीबभूवुः ?

उत्तरम् - आलसाना

(घ) के कृत्रिमालस्य दर्शयित्वा भोजनं गृह्णनित ?

उत्तरम् - धूर्ताः

(ङ) तत्रैव कति पुरुषाः सुप्ता |

उत्तरम् - चत्वारः

 3. पूर्णवाक्येन उत्तराणि दत्त -

(क) मिथिलायां कः मन्त्री आसीत् ?

 उत्तरम् - मिथिलायां वीरेश्वर : नाम मन्त्री आसीत्ः ।

(ख) वीरेश्वरो नाम मन्त्री केभ्यः स्वरुचिभोजनं दापयति स्म?

उत्तरम् - वीरेश्वरो नाम् मन्त्री आलसेभ्य: स्वरुचिभोजनं दापयति स्म ।

(ग): भीषणबुभुक्षया अपि कः किमपि कर्तुं न शक्नोति?

उत्तरम्: भीषणबुभुक्षया अपि अलसः किमपि कर्म कर्तुं न शक्नोति।

(घ) धूर्ताः किं दृष्ट्रा पलायनं कृतवन्तः ?

उत्तरम् - धूर्ताः गृहलग्नप्रवृद्धमग्निम् दृष्ट्रा पलायनं कृतवन्तः ।

(ङ) चत्वारः अलसा : कै: बहिष्कृताः ?

उत्तरम् - चत्वारः अलसाः नियोगिपुरुषैः बहिष्कृताः ।

(च) अलसानां कः शरणदः ?

उत्तरम् - अलसानां कारुणिक : शरणदः ।

(छ) जन्तवः केषाम् सुखं दृष्ट्रा धावन्ति ?

उत्तरम् - जन्तवः सजातीनिम् सुखं दृष्ट्रा धावन्ति ।

4. उदाहरणम् अनुसृत्य पदनिर्माणं क्रियताम् उदाहरणम् |

 (क) करुण + ष्यञ् =  कारूण्यम् ।

 (ख) बहुल + ष्यञ् → बाहुल्यम् ।

 (ग) प्रधान + ष्यञ् → प्राधान्यं। 

 (घ) सरत् + ष्यञ् → सारल्यम् |

 (ङ) तरुण + ष्यञ् → तारुण्यम् ।

 (च). कठिन + ष्यञ्  →  काठिन्यम ।

(छ) वत्सल + ष्यञ् = वात्सल्यम् ।

5. उदाहरणम् अनुसृत्य क्रियापदानि लिखत उदाहरणम् प्रश्न: ददाति इत्यस्य प्रेरणार्थक..... क्रियापदं किम्। उत्तरम् - दापयति ।
(क) पश्यति इत्यस्य प्रेरणार्थक. .. क्रियापदं भवति ।
उत्तरम् - पश्यति इत्यस्य प्रेरणार्थक प्रेक्ष्यति क्रियापदं भवति ।
(ख) करोति इत्यस्य प्रेरणार्थक. क्रियापदं भवति ।
उत्तरम् - करोति इत्यस्य प्रेरणार्थक कारयति क्रियापदं भवति ।
(ग) खादति इत्यस्य प्रेरणार्थक ... क्रियापदं भवति ।
उत्तरम् -  खादति इत्यस्य प्रेरणार्थक खादयति क्रियापदं भवति ।
(घ) पठति इत्यस्य प्रेरणार्थक. ...क्रियापदं भवति ।
उत्तरम् - पठति इत्यस्य प्रेरणार्थक पाठयति क्रियापदं भवति ।
(ङ) गच्छति इत्यस्य प्रेरणार्थक.. क्रियापदं भवति ।
उत्तरम् - गच्छति इत्यस्य प्रेरणार्थक गम्यति क्रियापदं भवति ।

6. उदाहरणम् अनुसृत्य प्रश्ननिर्माण क्रियताम् उदाहरणम् वीरेश्वरः कारुणिक मन्त्री आसीत्।
प्रश्र: - वीरेश्वर  कीदृशः मन्त्री आसीत् ?
(क) धूर्ताः कृत्रिमालस्यं दर्शयित्वा भोजनं प्राप्नुवन्ति।

उत्तरम् - धूर्ताः कृत्रिमालस्यं दर्शयित्वा किम्प्रप्नुवन्ति ? 

(ख) निर्गतीनां प्रथमः अलसः अस्ति ।

उत्तरम् - निर्गतीनों प्रथमः कः अस्ति ?

 (ग) अलसः जाठरेणापि वह्निना किमपि कर्तुं  न  क्षमते ।

उत्तरम् - क: जाठरेणाऽपि वह्निना किमपि कर्तुं: न  क्षमते |

(घ) नियागिपुरुषाः अलसशालायां वहि दापयित्वा निरूपयामासुः ।
उत्तरम् - नियोगिपुरुषाः कषाम् वह्नि दापयित्वा निरूपयामासुः ?

(ङ) स्त्रीणां गतिः पतिरेव ।
उत्तरम् - काषाम् गतिः पतिरेव ?

(च) बालानां गति: जननी।
उत्तरम् - केषाम् गति: जननी ?

(छ) कारुणिक : अलसानां गतिः ।

उत्तरम् -  कारुणिक : केषाम् गतिः ?