bihar board class 10 sanskrit solution Chapter
(क) इयं कथा कस्मात् ग्रन्थात् उद्धृताऽस्ति?
उत्तरम् – एषा कथा ‘पुरुषपरीक्षा’ नामकग्रन्थात् संगृहीता अस्ति।
(ख) अस्यां कथायां कस्य महत्त्वम् वर्णितम् अस्ति ?
उत्तरम् - अस्यां कथायां कारुणिकस्य महत्त्वम् वर्णितम् अस्ति |
(ग) अस्याः कथायाः रचनाकारः कः ?
उत्तरम् - अस्याः कथायाः रचनाकार: विद्यापतिः ।
(घ) इयं कथा कि शिक्षयति ?
उत्तरम् - इयं कथा शिक्षपति आलस्यं महान् रोगः अस्ति। आलसस्य सहायकः प्रायः कोऽपि नैव भवति ।
(ङ) विद्यापतिः कः आसीत् ?
उत्तरम् - विद्यापतिः लोकप्रियः मैथिलकवि…
(च) अस्यां कथायां कस्य दोषस्य वर्णनम् अस्ति ?
उत्तरम् - अस्यां कथायां आतसस्य दोषस्य वर्णनम् अस्ति ।
(छ) मिथिलायाः मन्त्री कः आसीत् ?
उत्तरम् - मिथिलायाः मन्त्री वीरेश्वरः आसीत् ।
(ज) कं दृष्ट्रा सर्वे धूर्ताः पलायिताः?
उत्तरम् - अग्निलगां गृहं दृष्ट्रा सर्वे धूर्ताः पलायिताः ।
(झ) अलसशालायां बहुद्रव्यव्ययं दृष्ट्रा तन्त्रियोगिपुरुषेः कि परामृष्टम् ?
उत्तरम् - अलसशालायां बहुद्रव्यव्ययं दृष्ट्रा तन्त्रियोगिपुरुषैः परामृष्टम् - यदक्षमबुद्ध्या करुणया केवलमलसेभ्यः स्वामी वस्तूनि दापयति, कपटेनाऽनलसा अपि गृह्णन्ति इत्यस्माकं प्रमादः।
(क) अग्नि दृष्ट्रा के पलायिताः ?
उत्तरम् - धूर्ताः
(ख) कति पुरुषाः सुप्ता आसन् ?
उत्तरम् - चत्वारः
(ग) एकः पुरुषः किम् अवदत् ?
उत्तरम् - कथमयं कोलाहल |
(घ) द्वितीयः पुरुषः किम् अवदत् ?
उत्तरम् - अस्मिन् गृहे अग्निर्लग्नोऽस्ति ।
(ङ) तृतीयः पुरुषः किम् अवदत् ?
उत्तरम् - कोऽपि तथा धार्मिक नास्ति यः इदानीं जलादैर्वासोभिः कटैस्मिन् प्रावृणोतति |
(च) चतुर्थः पुरुषः किम् अवदत् ?
उत्तरम् - तूण्णी कथं न तिष्ठति |
(छ) वीरेश्वरः कः आसीत् ?
उत्तरम् - मन्त्री
(ज) तस्य स्वभावः कीदृशः आसीत् ?
उत्तरम् - कारुणिकः
(झ) अलसानां सुखं दृष्ट्रा के कृत्रिमालस्यं दर्शय भोजनं गृह्णन्ति स्म ?
उत्तरम् - धूर्ताः
(क) स्थितिः......... धावन्ति जन्तवः।
उत्तरम् - स्थितिः सौकर्यमूला हि सर्वेषामपि संहते। सजातीनां सुखं दृष्ट्वा के न धावन्ति जन्तवः।।
(ख) निर्गतीनां....... वह्निना।
उत्तरम् - निर्गतीनां च सर्वेषामलसः प्रथमो मतः । किञ्चिन्न क्षमते कर्तुं जाठरे…
(ग) कपटेनाऽनलसा अपि गृह्णन्ति इत्यस्माकं........
उत्तरम् - कपटेनाऽनलसा अपि गृह्णन्ति इत्यस्माक प्रमादः । नाम मन्त्री।
(घ) विद्यापतिः लोकप्रिय........... आसीत् ।
उत्तरम् - विद्यापत्ति : लोकपिय मैथिलकविः आसीत् ।
(ङ) नीतिकाराः आलस्यं.. मन्यन्ते।
उत्तरम् - नीतिकारा : आलस्य रिपुरुवं मन्यन्ते ।
(च) आसीत् मिथिलायां.. नाम मन्त्री ।
उत्तरम् - आसीत् मिथिलायां वीरेश्वरो नाम मन्त्री ।
(छ) पश्चादलसानां सुखं दृष्ट्रा धूर्ता अपि कृत्रिममालस्यं दर्शयित्वा गृह्णन्ति।
उत्तरम् - पश्चादलसाना सुखं दृष्ट्रा धूर्ता अपि कृत्रिममालस्यं दर्शयित्वा भोज्य गृह्णन्ति ।
(क) अलसकथायाः कथाकार : कः ?
उत्तरम् - विद्यापत्तिः
(ख) वीरेश्वरी नाम मन्त्री कुन आसीत् ?
उत्तरम् - मिथिलाया
(ग) केषाम् इष्टलाभ कृत्वा तुन्दपरिमजा वर्तुलीबभूवुः ?
उत्तरम् - आलसाना
(घ) के कृत्रिमालस्य दर्शयित्वा भोजनं गृह्णनित ?
उत्तरम् - धूर्ताः
(ङ) तत्रैव कति पुरुषाः सुप्ता |
उत्तरम् - चत्वारः
(क) मिथिलायां कः मन्त्री आसीत् ?
उत्तरम् - मिथिलायां वीरेश्वर : नाम मन्त्री आसीत्ः ।
(ख) वीरेश्वरो नाम मन्त्री केभ्यः स्वरुचिभोजनं दापयति स्म?
उत्तरम् - वीरेश्वरो नाम् मन्त्री आलसेभ्य: स्वरुचिभोजनं दापयति स्म ।
(ग): भीषणबुभुक्षया अपि कः किमपि कर्तुं न शक्नोति?
उत्तरम्: भीषणबुभुक्षया अपि अलसः किमपि कर्म कर्तुं न शक्नोति।
(घ) धूर्ताः किं दृष्ट्रा पलायनं कृतवन्तः ?
उत्तरम् - धूर्ताः गृहलग्नप्रवृद्धमग्निम् दृष्ट्रा पलायनं कृतवन्तः ।
(ङ) चत्वारः अलसा : कै: बहिष्कृताः ?
उत्तरम् - चत्वारः अलसाः नियोगिपुरुषैः बहिष्कृताः ।
(च) अलसानां कः शरणदः ?
उत्तरम् - अलसानां कारुणिक : शरणदः ।
(छ) जन्तवः केषाम् सुखं दृष्ट्रा धावन्ति ?
उत्तरम् - जन्तवः सजातीनिम् सुखं दृष्ट्रा धावन्ति ।
(क) करुण + ष्यञ् = कारूण्यम् ।
(ख) बहुल + ष्यञ् → बाहुल्यम् ।
(ग) प्रधान + ष्यञ् → प्राधान्यं।
उत्तरम् - धूर्ताः कृत्रिमालस्यं दर्शयित्वा किम्प्रप्नुवन्ति ?
(ख) निर्गतीनां प्रथमः अलसः अस्ति ।
उत्तरम् - निर्गतीनों प्रथमः कः अस्ति ?
उत्तरम् - कारुणिक : केषाम् गतिः ?