B
seb
C
lasses
Class 10 Hindi
Class 10 Science
Class 10 Math
Class 10 Sanskrit
Class 10 SST
Class 10 English
Class 10 Hindi Objective
Class 10 Math Objective
class 12
⟨
☰
Class 10 Hindi
Class 10 Science
Class 10 Math
Class 10 Sanskrit
Class 10 SST
Class 10 English
Class 10 Hindi Objective
Class 10 Math Objective
class 12
⟩
📚 Categories
No Such Category Found
×
पाटलिपुत्रवैभवम्
पाटलिपुत्रवैभवम्
मौखिकः-
1. पाटलिपुत्रनगरस्य विषये वे वाक्ये संस्कृतभाषायां वदत|
उत्तरम्-
पाटलिपुत्रनगरं अतीव प्राचीनं नगरं अस्ति।
एतस्य नगरस्य विवरणं विभिन्नेषु साहित्यग्रंथेषु दृष्टुं शक्यते।
2. अधोलिखितानां समस्तपदानां विग्रहं वदत-
सचिवालयः, गोलगृहम्, महीतलतिलकम्, महानगरम्, सरस्वतीकुलगृहम्।
उत्तरम्-
सचिवालयः = सचिवानाम् आलयः (षष्ठी तत्पुरुषः)
गोलगृहम् = गोलं तत् च गृहम् (कर्मधारयः)
महीतलतिलकम् = महीतलस्य तिलकम् (षष्ठी तत्पुरुषः)
सरस्वतीकुलगृहम् = सरस्वत्याःकुलगृहम् (षष्ठी तत्पुरुषः)
महानगरम् = महत् च तत् नगरम् (कर्मधारयः)
3. सन्धि-विच्छेदं वदत
नगरेध्वन्यतमम्, ग्रामोऽयम्, कालान्तरेण, पटनेति, निर्गतः ।
उत्तरम्-
नगरेष्वन्यतमम् = नगरेषु + अन्यतमम्
ग्रामोऽयम् = ग्रामः + अयम्
कालान्तरेण = काल + अन्तरेण
पटनेति = पटना + इति
निर्गतः = निः+ गतः
4. अधोलिखिताना प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत -
लिखितः-
(क) कुट्टनीमताख्यं काव्यं कस्य कवेः कृति अस्ति?
उत्तर – कुट्टनीमताख्यं नामकं काव्यं दामोदरगुप्तेन रचितम् अस्ति।
(ख) पाटलिपुत्रं कस्याः नद्या तीरे अवस्थितमस्ति ?
उत्तर-
पाटलिपुत्र गङ्गा नद्याः तीरे अवस्थितमस्ति ।
(ग) चन्द्रगुप्तमौर्यस्य काले अस्य नगरस्य रक्षाव्यवस्था कथं आसीत्?
उत्तर-
चन्द्रगुप्तमौर्यस्य काले अस्य नगरस्य रक्षाव्यवस्था अत्युतकृष्टा आसीत्
।
(घ)
राज्ञः अशोकस्य कालस्य नगरस्य वैभवम् कथं आसीत्?
उत्तर-
राज्ञः अशोकस्य कालः अस्य नगरस्य विशेषं वैभवसम्पन्नः समृद्धिश्च आसीत्।
(ङ) काव्यमी मासानामक ग्रन्थ कः अलिखत् ?
उत्तर-
काव्यमीमांसानामक ग्रन्थं राजशेखरः अलिखत् ।
2. अधोलिखिताना शब्दानां सन्धिविच्छेदं कुरुत-
पाणिनिपिडलाविह, अत्युत्कृष्टासीदिति, उत्सवाश्च, अस्योत्तरस्याम्, गाँधीसेतुर्नाम, नगरस्यास्य, पुष्पाश्रिता ।
उत्तरम्-
पाणिनिपिडलाविह = पाणिनिपिडलो + इह
अत्युप्कृष्टासीदिति
=
अति
(बहुत) +
उत्कृष्टा
(उत्तम) +
आसीत्
(थी) +
इति
(ऐसा कहा गया)
उत्सवाश्च = उत्सवाः + च
अस्योत्तरस्याम् +
अस्य + उत्तरस्याम्
गाँधीसेतुर्नाम = गाँधीसेतुः + नाम
नगरस्यास्य = नगरस्य + अस्य
पुष्पाश्रिताः = पुष्प + आश्रिताः
3. सन्धि कुरुत-
उत्तरम्
- बहुलम् + उत्पादनम् = बहुलमुत्पादनम्
गङ्गायाः + तीरे = गंगायास्तीरे
नगरे + अस्मिन् = नगरेऽस्मिन्
च + अस्ति = चास्ति
शब्दः अपि = शब्दोऽपि
सर्वदा + आक्रान्तम् = सर्वदाक्रान्तम्
इति + एते = इत्येते
7. अधोलिखितानां पदानां स्ववाक्येषु संस्कृते प्रयोगं कुरुत -
उत्तरम्-
यद्यपि - कुरूपः अस्ति, तथापि सः पण्डितः अस्ति ।
सम्प्रति-सम्प्रति त्वं किं पठसि ? अतीव-पाटलिपुत्रस्य महात्मयं अतीव प्रसिद्धम् ।
महान्- देवदत्तः महान् चतुरः अस्ति ।
नगरम्-पटना नगरं गंगा तीरे अस्ति ।
अत्र-अत्र त्वं किम् करोसि?
8. रिक्तस्थानानि पूरयत
उत्तरम्-
(क) गङ्गायाः उपरि गाँधीसेतुर्नाम....... महादेशस्य अतीव दीर्घः सेतुः अस्ति। (अफ्रीका /
एशिया
)
(ख) पाटलिपुत्रनगरे प्रसिद्ध ........... अस्ति। (
गोलगृहम्
/ ताजमहलम्)
(ग) पाटलिपुत्रस्य नामान्तरं ..........प्राप्यते । (
कुसुमपुरम्
/ माधवपुरम्)
(घ) कौमुदीमहोत्सवः ............. अतीव प्रचलितः। (आङ्ङ्गलशासनकाले /
गुप्तशासनकाले
)
(ङ) पाटलिपुत्रस्य................ दिशि गङ्गा नदी प्रवहति। (पूर्वस्याम् /
उत्तरस्याम्
)
(च) गोविन्दसिंहः सिखसम्प्रदायस्य ...................गुरुः आसीत्। (प्रथमः ।
दशमः
)
9. अधोलिखितेषु वाक्येषु रेखाइङ्कितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत-
(क) तत्र तीर्थयात्रिणः दर्शनार्यमायान्ति।
ख) मध्यकाले पाटलिपुत्र वर्षसहस्रपरिमितं जीर्णतामन्वभूत् ।
(ग) मुगलकाले पाटलिपुत्रस्य समुद्धारो जातः।
(घ) तत्र सर्वे जनाः आनन्दमग्नाः अभूवन् ।
(ङ) तत्र भगवान् बुद्धः बहुकृत्वः समागतः।
(च) नगरस्य शोभा अशोकस्य समये सुतरां समृद्धम्।
उत्तरम्-
(क) तत्र के दर्शनार्थमायान्ति?
(ख) कस्मिन्काले पाटलिपुत्रं वर्षसहस्रपरिमितं जीर्णतामन्वभूत्?
(ग) मुगलकाले कस्य समुद्धारो जातः?
(घ) तत्र सर्वे जनाः के अभूवन्?
(ङ) तत्र कः बहुकृत्वः समागतः?
(च) नगरस्य शोभा कस्य समये सुतरां समृद्धम्?
10. रेखाङ्कितपदेषु प्रयुक्तां विभक्तिं लिखत -
(क) काले-काले उत्सवाः भवन्ति स्म।
(ख) तस्य सङ्केतः अनेकेषु ग्रन्थेषु लभ्यते।
(ग) नगरम् इदं पटनेति नाम्ना प्रसिद्धिमगात्।
(घ) कौमुदीमहोत्सवः महान् समारोहः आसीत्।
(ङ) दुर्गापूजावसरे तादृशः एव समारोहः दृश्यते।
उत्तरम्
(क) सप्तमी
(ख) षष्ठी
(ग) प्रथमा
(घ) प्रथमा
(ङ) सप्तमी