📚 Categories

No Such Category Found

×
विश्वशांति:
विश्वशांति:

bseb class 10th sanskrit solutions Chapter 13

अभ्यासः

1. एकपदेन उत्तरं वदत -

(क) शत्रुराज्यानि कि वर्धयन्ति ?

उत्तरम् - कलहम्

(ख) अनेकेषु राज्येषु परस्परं कि प्रचलति ?

उत्तरम् - शीतयुद्धम्

(ग) सर्वे कि त्यजेयुः ?

उत्तरम् - स्वार्थम्

(घ) वैरेण कस्य शमनम् असम्भवम् ?

उत्तरम् -  वैरस्य

(ङ) क्रियां विना कि भारः ?

उत्तरम् - ज्ञानम्

2. निम्नलिखितानां पदानां प्रकृतिप्रत्ययविभागं वदत -

नीतिः = नी + क्तिन्

उक्तम् = वच् + क्त

दृष्ट्रा = दृश्+ त्या

शमनम् = शम् त्युद

आश्रित्य = आ + थि त्यप्

लिखितः

 1. अधोलिखिताना प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत -

(क) अशान्तिसागरस्य कूलमध्यासीनः कः दृश्यते ?

उत्तरम् - अशान्तिसागरस्य कूलमध्यासीनः संसार : दृश्यते ।

(ख) अद्य विध्वंसकानि कानि आविष्कृतानि सन्ति ? 

उत्तरम्- अद्य विध्वंसकानि अस्वाणि आविष्कृतानि सन्ति।

(ग) अशान्ते: कारणद्वयं किम अस्ति?

उत्तरम् -  अशान्तेः कारणद्वयं द्वेषः असहिष्णुता च अस्ति।                             

(घ) असहिष्णुतां क: जनयति ?

उत्तरम्- असहिष्णुतां द्वेषः जनयति ।

(ङ) कः बलपूर्वक निवारणीयः ?

उत्तरम् - स्वार्थोपदेशः बलपूर्वक निवारणीयः ।

2. अधोलिखितपदानां स्ववाक्येषु संस्कृते प्रयोगं कुरुत -

अयम् - अयम् बालक: चञ्चलः अस्ति ।

अशान्ति: - मम मनः अधुना अशान्तिः वर्तते ।

मैत्री - भारत चीन मध्ये मैत्री अस्ति ।

उत्कर्षम् - सः मम् उत्कर्ष दृष्ट्रा द्वेष्टि ।

प्रेरक :- राजनीतिज्ञः स्वार्थ प्रेरकः भवति । 

परोपकारः- परोपकारः शान्तिकारकं भवति ।

3. सन्धिविच्छेदं कुरुत -

परोपकारः- पर + उपकारः ।

निवारणोपायश्च - निवारण - उपायः ।

विश्वसन्नपि - विश्वसन् + अपि ।

उक्तञ्जु - उक्तम् + च ।

भवतीति - भवति इति ।

वसुधैव - वसुधा + एव ।

जीवनेऽनिवार्यम् - जीवने +अनिवार्यम् ।

4. अधोलिखितेषु वाक्येषु रेखाडितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत -

(क) कारणे जाते निवारणस्य उपायोऽपि जायत ।

उत्तरम् - कारणे ज्ञाते कस्य उपायोऽपि ज्ञायते ?

(ख) सर्वेषु राष्ट्रेषु अशान्तिः दृश्यते ।

उत्तरम् -  "सर्वेषु राष्ट्रेषु कः दृश्यते?"

(ग) स्वार्थः वैरं प्रवर्धयति ।

उत्तरम् - स्वार्थः कं प्रवर्धयति ?

(घ) राजनीतिज्ञाः अत्र विशेषेण प्रेरकाः ।

उत्तरम् - के अत्र विशेषेण प्रेरकाः ?

(ङ) "(ङ) सामान्यो जनः न सुलभेन प्रेर्यते, बलस्यापि प्रभावे न विश्वासनीयः भवति।"

उत्तरम् - सामान्यो जनः न तथा विश्वसन्नपि केन प्रेरितो जायते ?

5. अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं कुरुत -

उक्तम् - वच् + क्त

नीतिः - नी + क्तिन्

भारः - भू+ घन्

शमनम् - शम् + ल्युट्

शान्तिः - शम् + क्तिन

आश्रित्य - आ + श्रि + ल्यप्

6. अधोलिखितपदेषु मूलशब्दं विभक्तिं वचनं च लिखत -

अशान्तेः, बलेन, महापुरुषाः, वैरस्य, दोषो, अपरस्य, संकटकाले।

उत्तरम्-

मूलशब्द.     विभक्तिं     वचनं अशान्तेः     अशान्त    षष्ठी      एकवचन बलेन  बल

तृतिया      एकवचन महापुरुषाः      महापुरुष.     प्रथमा     बहुवचन    प्रथमा एकवचन

द्विवचन   अपरस्य      वैरस्य वैर     षष्ठी एकवचन दोषो    दोष     अपर     षष्ठी

"एकवचन: संकटकाले संकटकाल        सप्तमी

7. अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत -

उदाहरणम् - एकवचने - महापुरुषः अस्ति ।

बहुववने - महापुरुषाः सन्ति ।

(क) विद्वान् कथयति ।

(ख) जनः जानाति ।

(ग) भारतीय: नीतिकारः उ‌द्घोषयति ।

(घ) देशाः प्रेषयन्ति ।

(ङ) ते उत्कृष्टं मन्यते ।

(च) यूयम् कुत्र गच्छथ।

8- मेलनम् कुरुत-

उत्तरम्-

क                              ख 

स्वार्थः                        परमार्थः

बलम्                         निर्बलम्

सामान्य                      विशेष :

श्रेष्ठता                       ह्रासः

द्वेषः                            मित्रता

शितम्                   ज्वलन्

विध्वंसम्                      निर्माणम्

9. कोष्ठान्तर्गताना शब्दानां साहाय्येन रिक्तस्थानानि पूरयत -

(क्वचिदपि, वैरस्य, विरलाः, सावधानतया, पर्याप्तः)

(क) अशान्ते: कारणं तस्याः निवारणोपायश्च .................. चिन्तनीयौ ।

(ख) अवैरण करुणया मैत्रीभावेन च............ शान्तिः भवति।

(ग) अत्र महापुरुषाः ...............सन्ति ।

(घ) शुष्क : उपदेशः न............।

(ङ) ................. शान्तं वातावरणं वर्तते ।

(क) अशान्तेः कारणं तस्याः निवारणोपायश्च सावधानतया चिन्तनीयौ ।

(ख) अवैरभावेन करुणया मैत्रीभावेन च वैरस्य शान्तिः स्यात्।"

(ग) अत्र महापुरुषाः विरलाः सन्ति ।

(घ) शुष्कः उपदेशः न पर्याप्तः

(ङ) क्वचिदपि शान्तं वातावरणं वर्तते ।