bseb class 10th sanskrit solutions Chapter 13
अभ्यासः
1. एकपदेन उत्तरं वदत -
(क) शत्रुराज्यानि कि वर्धयन्ति ?
उत्तरम् - कलहम्
(ख) अनेकेषु राज्येषु परस्परं कि प्रचलति ?
उत्तरम् - शीतयुद्धम्
(ग) सर्वे कि त्यजेयुः ?
उत्तरम् - स्वार्थम्
(घ) वैरेण कस्य शमनम् असम्भवम् ?
उत्तरम् - वैरस्य
(ङ) क्रियां विना कि भारः ?
उत्तरम् - ज्ञानम्
2. निम्नलिखितानां पदानां प्रकृतिप्रत्ययविभागं वदत -
नीतिः = नी + क्तिन्
उक्तम् = वच् + क्त
दृष्ट्रा = दृश्+ त्या
शमनम् = शम् त्युद
आश्रित्य = आ + थि त्यप्
लिखितः
1. अधोलिखिताना प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत -
(क) अशान्तिसागरस्य कूलमध्यासीनः कः दृश्यते ?
उत्तरम् - अशान्तिसागरस्य कूलमध्यासीनः संसार : दृश्यते ।
(ख) अद्य विध्वंसकानि कानि आविष्कृतानि सन्ति ?
उत्तरम्- अद्य विध्वंसकानि अस्वाणि आविष्कृतानि सन्ति।
(ग) अशान्ते: कारणद्वयं किम अस्ति?
उत्तरम् - अशान्तेः कारणद्वयं द्वेषः असहिष्णुता च अस्ति।
(घ) असहिष्णुतां क: जनयति ?
उत्तरम्- असहिष्णुतां द्वेषः जनयति ।
(ङ) कः बलपूर्वक निवारणीयः ?
उत्तरम् - स्वार्थोपदेशः बलपूर्वक निवारणीयः ।
2. अधोलिखितपदानां स्ववाक्येषु संस्कृते प्रयोगं कुरुत -
अयम् - अयम् बालक: चञ्चलः अस्ति ।
अशान्ति: - मम मनः अधुना अशान्तिः वर्तते ।
मैत्री - भारत चीन मध्ये मैत्री अस्ति ।
उत्कर्षम् - सः मम् उत्कर्ष दृष्ट्रा द्वेष्टि ।
प्रेरक :- राजनीतिज्ञः स्वार्थ प्रेरकः भवति ।
परोपकारः- परोपकारः शान्तिकारकं भवति ।
3. सन्धिविच्छेदं कुरुत -
परोपकारः- पर + उपकारः ।
निवारणोपायश्च - निवारण - उपायः ।
विश्वसन्नपि - विश्वसन् + अपि ।
उक्तञ्जु - उक्तम् + च ।
भवतीति - भवति इति ।
वसुधैव - वसुधा + एव ।
जीवनेऽनिवार्यम् - जीवने +अनिवार्यम् ।
4. अधोलिखितेषु वाक्येषु रेखाडितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत -
(क) कारणे जाते निवारणस्य उपायोऽपि जायत ।
उत्तरम् - कारणे ज्ञाते कस्य उपायोऽपि ज्ञायते ?
(ख) सर्वेषु राष्ट्रेषु अशान्तिः दृश्यते ।
उत्तरम् - "सर्वेषु राष्ट्रेषु कः दृश्यते?"
(ग) स्वार्थः वैरं प्रवर्धयति ।
उत्तरम् - स्वार्थः कं प्रवर्धयति ?
(घ) राजनीतिज्ञाः अत्र विशेषेण प्रेरकाः ।
उत्तरम् - के अत्र विशेषेण प्रेरकाः ?
(ङ) "(ङ) सामान्यो जनः न सुलभेन प्रेर्यते, बलस्यापि प्रभावे न विश्वासनीयः भवति।"
उत्तरम् - सामान्यो जनः न तथा विश्वसन्नपि केन प्रेरितो जायते ?
5. अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं कुरुत -
उक्तम् - वच् + क्त
नीतिः - नी + क्तिन्
भारः - भू+ घन्
शमनम् - शम् + ल्युट्
शान्तिः - शम् + क्तिन
आश्रित्य - आ + श्रि + ल्यप्
6. अधोलिखितपदेषु मूलशब्दं विभक्तिं वचनं च लिखत -
अशान्तेः, बलेन, महापुरुषाः, वैरस्य, दोषो, अपरस्य, संकटकाले।
उत्तरम्-
मूलशब्द. विभक्तिं वचनं अशान्तेः अशान्त षष्ठी एकवचन बलेन बल
तृतिया एकवचन महापुरुषाः महापुरुष. प्रथमा बहुवचन प्रथमा एकवचन
द्विवचन अपरस्य वैरस्य वैर षष्ठी एकवचन दोषो दोष अपर षष्ठी
"एकवचन: संकटकाले संकटकाल सप्तमी
7. अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत -
उदाहरणम् - एकवचने - महापुरुषः अस्ति ।
बहुववने - महापुरुषाः सन्ति ।
(क) विद्वान् कथयति ।
(ख) जनः जानाति ।
(ग) भारतीय: नीतिकारः उद्घोषयति ।
(घ) देशाः प्रेषयन्ति ।
(ङ) ते उत्कृष्टं मन्यते ।
(च) यूयम् कुत्र गच्छथ।
8- मेलनम् कुरुत-
उत्तरम्-
क ख
स्वार्थः परमार्थः
बलम् निर्बलम्
सामान्य विशेष :
श्रेष्ठता ह्रासः
द्वेषः मित्रता
शितम् ज्वलन्
विध्वंसम् निर्माणम्
9. कोष्ठान्तर्गताना शब्दानां साहाय्येन रिक्तस्थानानि पूरयत -
(क्वचिदपि, वैरस्य, विरलाः, सावधानतया, पर्याप्तः)
(क) अशान्ते: कारणं तस्याः निवारणोपायश्च .................. चिन्तनीयौ ।
(ख) अवैरण करुणया मैत्रीभावेन च............ शान्तिः भवति।
(ग) अत्र महापुरुषाः ...............सन्ति ।
(घ) शुष्क : उपदेशः न............।
(ङ) ................. शान्तं वातावरणं वर्तते ।
(क) अशान्तेः कारणं तस्याः निवारणोपायश्च सावधानतया चिन्तनीयौ ।
(ख) अवैरभावेन करुणया मैत्रीभावेन च वैरस्य शान्तिः स्यात्।"
(ग) अत्र महापुरुषाः विरलाः सन्ति ।
(घ) शुष्कः उपदेशः न पर्याप्तः ।
(ङ) क्वचिदपि शान्तं वातावरणं वर्तते ।