📚 Categories

No Such Category Found

×
नीतिश्लोकाः
नीतिश्लोकाः

bihar board 10th class sanskrit solutions

          7  नीतिश्लोकाः

मौखिकः

1. एकपदेन उत्तरं वदत

(क) विदुरः कः आसीत् ?

उत्तरम्-  धृतराष्ट्रस्य मंत्रिप्रवरः

(ख) मूढचेता नराधमः कस्मिन् विश्वसिति ?

उत्तरम्- अविश्वसते

(ग) उत्तमा शान्तिः का?

उत्तरम्- क्षमा ।

(घ) का परमा तृप्तिः ?

उत्तरम्- विद्या ।

(ङ) नरकस्य कियद् द्वारं परिगणितम् ?

उत्तरम्- त्रिविधम् ।

(च) विद्या केन रक्ष्यते ?

उत्तरम्- योगेन ।

(छ) विनयः कं हन्ति ?

उत्तरम्- कीर्तिम्न

2. श्लोकांशं योजयित्वा वदत

(क) त्रिविधं नरकस्येदं द्वारं......................|

      कामक्रोधस्तय.....................त्रयं त्यजेत् ।।

(ख) सत्येन रक्ष्यते धर्मो.......................|

     .......................कुलं वृत्तेन रक्ष्यते ।।

उत्तरम्- (क) त्रयमप्यात्मनाशाय द्वारं नरकसङ्कटम्। कामोऽक्रोधस्तथा लोभो तस्मात् त्रयं विवर्जयेत्।।

           (ख) सत्येन रक्ष्यते धर्मो विद्यायोगेन रक्ष्यते। मृगया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ।।

लिखितः

1. एकपदेन उत्तरं वदत-

(क) केषां तत्वज्ञः पण्डितः उच्यते ?

उत्तरम्- सर्वभूतानां ।

(ख) अनाहूतः कः प्रविशति ?

उत्तरम्- मूढचेतानराधमः

(ग) धर्मः केन रक्ष्यते ?

उत्तरम्- सत्येन

(घ) क्षमा कं हन्ति ?

उत्तरम्- क्रोधम्

(ङ) सुखावहा का ?

उत्तरम्- अहिंसा

(च) नरकस्य त्रिविधं द्वारं कस्य नाशनम् ?

उत्तरम्- आत्मनः

(छ) केन षड् दोषाः हातव्याः ?

उत्तरम्-  भूतिभिच्छता

2. उदाहरणमनुसृत्य क्तिन् प्रत्यय- योगेन शब्द निर्माणं करणीयम् -उदाहरणम् - भू + क्तिन् = भूति :

(क) गम् + क्तिन् = गतिः

(ख) शम् - क्तिन = शक्तिः

(ग) तृप् + क्तिन् = तृप्तिः

(घ) रम् + क्तिन् = रतिः

(ङ) सम् + ऋध् + क्तिन् = समृद्धिः

(च) वृध - क्तिन् = वृद्धिः

(छ) नी- क्तिन् = नीतिः

(छ) हन् - क्तिन् = हन्तिः

(छ) कृ + क्तिन्= कृतिः

3. उदाहरणानुसारं वाच्य परिवर्तनं कुरुत -

उदाहरणम्

(क) कर्तृवाच्ये - विनयः अकीर्ति हन्ति ।

     कर्मवाच्ये- विनयेन अकीर्तिः हन्यते ।

(ख) कर्मवाच्ये- धर्मः सत्येन रक्ष्यते ।

      कर्तृवाच्ये - सत्यं धर्म रक्षति ।

(क) पराक्रमः अनर्थ हन्ति ।

उत्तरम्- पराक्रमेण अनर्थ हन्यते ।

(ख) क्षमया क्रोधः हन्यते ।

उत्तरम्- क्षमा क्रोध हन्ति ।

(ग) योगः विद्या रक्षति।

उत्तरम्-  योगेन विद्या रक्ष्यते ।

(घ) मजया रूयं रक्ष्यते ।

उत्तरम्- रूपं मृजा रक्षति ।

(ङ) आचारेण अलक्षण : हन्यते ।

उत्तरम्- आचार : अलक्षणं हन्ति ।

(च) मया ग्रन्थः पठ्यते ।

उत्तरम्- अहं ग्रन्थ पठामि ।

(छ) वयं वेदं पठामः ।

उत्तरम्- अस्मामिः वेदं पठ्यन्ते ।

4. पूर्णवाक्येन उत्तरं लिखत -

(क) पुरुषेण के पड़ दोषाः हातव्याः ?

उत्तरम्- पुरुषेण निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता षड् दोषाः हातव्याः ।

(ख) पण्डितः कः उच्यते ?

उत्तरम्- यः सर्वभूतानां तत्त्वं जानाति, सर्वकर्मणां योगं बोधयति, च मनुष्याणां हिताय उपायं वेत्ति, सः पण्डितः उच्यते।

(ग) एक एव धर्मः कि कथ्यते ?

उत्तरम्- एक एव धर्मः श्रेयः कथ्यते ।

(घ) नरकस्य रकस्य कानि त्रीणि द्वाराणि सन्ति ?

उत्तरम्- कामः क्रोधश्च लोभश्च नरकस्य त्रयम् द्वारम् स्मृतम् ।

(ङ) कस्य कस्य च वक्ता श्रोता च दुर्लभः ?

उत्तरम्- अप्रियस्यतु पथ्यस्य: वक्ता श्रोता  च दुर्लभः ।

(च) स्त्रियः गृहस्य का; उक्ताः सन्ति ?

उत्तरम्- स्त्रियः गृहस्य श्रियः उक्ताः सन्ति ।

(छ) कुलं केन रक्ष्यते ?

उत्तरम्- कुलं वृत्तेन रक्ष्यत्ने ।

5. निम्नाङ्कितपदैः एकैकं वाक्यं रचयत-

(क) उच्यते , (ख) त्यजेत् , (ग) बहुभाषते , (घ) विश्वसिति , (ङ) वर्तते , (च) विघ्नन्ति , (छ) रक्ष्या । 

उत्तरम्-

(क) उच्यते - सः पण्डित : उच्यते ।

(ख) त्यजेत् - लोभं त्यजेत् ।

(ग) बहुभाषते - रामः कथं बहुभाषते ?

(घ) विश्वसिति - सः सदा अविश्वस्ते विश्वसिति ।

(ङ) वर्तते - तत्र एका नदी वर्तते ।

(च) विघ्नन्ति - यस्य कृत्यं शीतं, उष्णं, भयं न विघ्नन्ति सः पण्डितः उच्यते ।

(छ) रक्ष्या - गृहलक्ष्मी विशेषरूपेण रक्ष्या भवति ।