bihar board 10th class sanskrit solutions
1. एकपदेन उत्तरं वदत
(क) विदुरः कः आसीत् ?
उत्तरम्- धृतराष्ट्रस्य मंत्रिप्रवरः
(ख) मूढचेता नराधमः कस्मिन् विश्वसिति ?
उत्तरम्- अविश्वसते
(ग) उत्तमा शान्तिः का?
उत्तरम्- क्षमा ।
(घ) का परमा तृप्तिः ?
उत्तरम्- विद्या ।
(ङ) नरकस्य कियद् द्वारं परिगणितम् ?
उत्तरम्- त्रिविधम् ।
(च) विद्या केन रक्ष्यते ?
उत्तरम्- योगेन ।
(छ) विनयः कं हन्ति ?
उत्तरम्- अकीर्तिम्न
2. श्लोकांशं योजयित्वा वदत
(क) त्रिविधं नरकस्येदं द्वारं......................|
कामक्रोधस्तय.....................त्रयं त्यजेत् ।।
(ख) सत्येन रक्ष्यते धर्मो.......................|
.......................कुलं वृत्तेन रक्ष्यते ।।
उत्तरम्- (क) त्रयमप्यात्मनाशाय द्वारं नरकसङ्कटम्। कामोऽक्रोधस्तथा लोभो तस्मात् त्रयं विवर्जयेत्।।
(ख) सत्येन रक्ष्यते धर्मो विद्यायोगेन रक्ष्यते। मृगया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ।।
लिखितः
1. एकपदेन उत्तरं वदत-
(क) केषां तत्वज्ञः पण्डितः उच्यते ?
उत्तरम्- सर्वभूतानां ।
(ख) अनाहूतः कः प्रविशति ?
उत्तरम्- मूढचेतानराधमः
(ग) धर्मः केन रक्ष्यते ?
उत्तरम्- सत्येन
(घ) क्षमा कं हन्ति ?
उत्तरम्- क्रोधम्
(ङ) सुखावहा का ?
उत्तरम्- अहिंसा
(च) नरकस्य त्रिविधं द्वारं कस्य नाशनम् ?
उत्तरम्- आत्मनः
(छ) केन षड् दोषाः हातव्याः ?
उत्तरम्- भूतिभिच्छता
2. उदाहरणमनुसृत्य क्तिन् प्रत्यय- योगेन शब्द निर्माणं करणीयम् -उदाहरणम् - भू + क्तिन् = भूति :
(क) गम् + क्तिन् = गतिः
(ख) शम् - क्तिन = शक्तिः
(ग) तृप् + क्तिन् = तृप्तिः
(घ) रम् + क्तिन् = रतिः
(ङ) सम् + ऋध् + क्तिन् = समृद्धिः
(च) वृध - क्तिन् = वृद्धिः
(छ) नी- क्तिन् = नीतिः
(छ) हन् - क्तिन् = हन्तिः
(छ) कृ + क्तिन्= कृतिः
3. उदाहरणानुसारं वाच्य परिवर्तनं कुरुत -
उदाहरणम्
(क) कर्तृवाच्ये - विनयः अकीर्ति हन्ति ।
कर्मवाच्ये- विनयेन अकीर्तिः हन्यते ।
(ख) कर्मवाच्ये- धर्मः सत्येन रक्ष्यते ।
कर्तृवाच्ये - सत्यं धर्म रक्षति ।
(क) पराक्रमः अनर्थ हन्ति ।
उत्तरम्- पराक्रमेण अनर्थ हन्यते ।
(ख) क्षमया क्रोधः हन्यते ।
उत्तरम्- क्षमा क्रोध हन्ति ।
(ग) योगः विद्या रक्षति।
उत्तरम्- योगेन विद्या रक्ष्यते ।
(घ) मजया रूयं रक्ष्यते ।
उत्तरम्- रूपं मृजा रक्षति ।
(ङ) आचारेण अलक्षण : हन्यते ।
उत्तरम्- आचार : अलक्षणं हन्ति ।
(च) मया ग्रन्थः पठ्यते ।
उत्तरम्- अहं ग्रन्थ पठामि ।
(छ) वयं वेदं पठामः ।
उत्तरम्- अस्मामिः वेदं पठ्यन्ते ।
4. पूर्णवाक्येन उत्तरं लिखत -
(क) पुरुषेण के पड़ दोषाः हातव्याः ?
उत्तरम्- पुरुषेण निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता षड् दोषाः हातव्याः ।
(ख) पण्डितः कः उच्यते ?
उत्तरम्- यः सर्वभूतानां तत्त्वं जानाति, सर्वकर्मणां योगं बोधयति, च मनुष्याणां हिताय उपायं वेत्ति, सः पण्डितः उच्यते।
(ग) एक एव धर्मः कि कथ्यते ?
उत्तरम्- एक एव धर्मः श्रेयः कथ्यते ।
(घ) नरकस्य रकस्य कानि त्रीणि द्वाराणि सन्ति ?
उत्तरम्- कामः क्रोधश्च लोभश्च नरकस्य त्रयम् द्वारम् स्मृतम् ।
(ङ) कस्य कस्य च वक्ता श्रोता च दुर्लभः ?
उत्तरम्- अप्रियस्यतु पथ्यस्य: वक्ता श्रोता च दुर्लभः ।
(च) स्त्रियः गृहस्य का; उक्ताः सन्ति ?
उत्तरम्- स्त्रियः गृहस्य श्रियः उक्ताः सन्ति ।
(छ) कुलं केन रक्ष्यते ?
उत्तरम्- कुलं वृत्तेन रक्ष्यत्ने ।
5. निम्नाङ्कितपदैः एकैकं वाक्यं रचयत-
(क) उच्यते , (ख) त्यजेत् , (ग) बहुभाषते , (घ) विश्वसिति , (ङ) वर्तते , (च) विघ्नन्ति , (छ) रक्ष्या ।
उत्तरम्-
(क) उच्यते - सः पण्डित : उच्यते ।
(ख) त्यजेत् - लोभं त्यजेत् ।
(ग) बहुभाषते - रामः कथं बहुभाषते ?
(घ) विश्वसिति - सः सदा अविश्वस्ते विश्वसिति ।
(ङ) वर्तते - तत्र एका नदी वर्तते ।
(च) विघ्नन्ति - यस्य कृत्यं शीतं, उष्णं, भयं न विघ्नन्ति सः पण्डितः उच्यते ।
(छ) रक्ष्या - गृहलक्ष्मी विशेषरूपेण रक्ष्या भवति ।