📚 Categories

No Such Category Found

×
मन्दाकिनीवर्णनम्
मन्दाकिनीवर्णनम्

Bihar Board 10th Class Sanskrit Solutions

        10 मन्दाकिनीनदीवर्णनम्

मौखिकः
1. एकपदेन उत्तरं वदत |
(क) अस्मिन् पाठे का नदी वर्णिता अस्ति ।
उत्तरम्-  मन्दाकिनी
(ख) मन्दाकिनी कस्य नलिनी इव सर्वतः राजते ?
उत्तरम्- राजराजस्प
(घ) रामः मन्दाकिनीम् नदी का दर्शयति ?
उत्तरम्- ऋषयः
(ग) मन्दाकिनी नदी के अवगाहन्ते ?
उत्तरम्- सीताम्
(ङ) मन्दाकिनी वर्णनं कुतः सङ्गीतम् अस्ति ?
उत्तरम्- अयोध्याकाण्डत :
(च) मुनयः कम् उपतिष्ठन्ते ?
उत्तरम्- सूर्यम्
(छ) कीदृशानि तीर्थानि रति सजनयन्ति ?
उत्तरम्-  रमणीयानि
2. श्लोकांशं योजयित्वा पूर्ण श्लोकं वदत -
(क) जटाजिनधरा काते..........................|
       ऋषयस्त्ववगाहन्ते ...........................|
(ख)  दर्शनं चित्रकूटस्प .......................|
        ....................... मन्ये तव च दर्शनात् ।।
उत्तरम्
(क) जटाजिनधराः  काते.वल्कलोत्तरवाससः । ऋषयस्त्ववगाहन्ते  नदी मन्दाकिनी  प्रिये ।।
(ख) दर्शनं चित्रकूटस्य मन्दाकिन्याश्च शोभने। अधिकं पुरवासाच्च मन्ये तव च दर्शनात् ।।
लिखितः
1. एकपदेन उत्तरं लिखत -
(क) मन्दाकिनी नदी कस्य पर्वतस्य निकटे प्रवहति ? 
उत्तरम्- चित्रकूटस्य

(ख) नृत्यति इव कः प्रतिभाति ?

उत्तरम्- मन्दाकिनी

(ग) साम्प्रतं कैः पीतानि जलानि कलुषितानि ?

उत्तरम्- मृगयूथैः

(घ) ऊर्ध्वबाह्नः के सन्ति ?

उत्तरम्- ऋषयः

(ङ) विशालाक्षि इति कस्याः कृते सम्बोधनम् ?

उत्तरम्- सीताकृते
2. पूर्णवाक्येन उत्तरं लिखत-
(क) हंससारससेविता विचित्रपुलिना च का?
उत्तरम्- हंससारससेविता विचित्रपुलिना च मन्दाकिनी वर्तते ।
(ख) संशितव्रताः मुनयः किं कुर्वन्ति
उत्तरम्- संशितव्रताः मुनयः आदित्यमुपतिष्ठन्ते कुर्वन्ति।
(ग) श्रीरामः मन्दाकिन्यां पोप्लूयमानान् कान् दर्शयति ?

उत्तरम्- श्रीरामः मन्दाकिन्यां पोप्लूयमानान् वायुना निर्धूतान् विततान् पुष्प संचयान् अपरान् च दर्शयति ।

(घ) सिद्धजनाकीर्णा मन्दाकिनीम् का पश्यति ?

उत्तरम्- सिद्धजनाकीर्णा मन्दाकिनीम् सीता पश्यति ।
(ङ) मन्दाकिनी वर्णनस्य" रचयिता कः ?"
उत्तरम्- मन्दाकिनी - वर्णनस्य रचयिता वाल्मीकिः ।
(च). मन्दाकिनी - वर्णनम् रामायणस्य कस्मिन् काण्डे अस्ति ?
उत्तरम्- मन्दाकिनी वर्णनम् रामायणस्य अयोध्या काण्डे अस्ति |
(छ) शुभा गिरः के निष्कूजन्ति?
उत्तरम्- शुभा गिरः रथाङ्गाहवयानाः द्विजाः च निष्कूजन्ति ।
3. रिक्तस्थानानि पूरयत-
   (क) विचित्रपुलिना रम्या...................
         ......................... पश्य मन्दाकिनी नदीम् ॥
   (ख) कचिन्मणिनिकाशोदा कचिद.....................
        क्वचित्..................... पश्य ....................
उत्तरम्-
(क) विचित्रपुलिना रम्या हंससारससेविताम् ।
      कुसुमैरुपसंपत्रां पश्य मन्दाकिनी नदीम् ।।
(ख) कचिन्मणिनिकाशोदां कचिद् पुलिनशालिनीम् ।
       कचित् सद्धजनाकीर्णां पश्य मन्दाकिनी नदीम् ।।
4- उदाहरणमनुस्त्य कोष्ठगतपदानां समुचितं प्रयोगं कृत्वा वाक्यानि योजयत -
उदाहरणम् - मन्दाकिनी नदी हंससारसेविता कुसुमैरुपसम्पन्नता....... (नव्या, रम्या भव्या)
उत्तरम् - "मन्दाकिनी नदी  हंससारसैः सेविता  कुसुमैः शोभिता रम्या अस्ति।"
(क) सीता रामचन्द्रस्य (माता, प्रिया, पुत्री)
उत्तरम् - सीता रामचन्द्रस्य प्रिया।
(ख) जटाजिनधरा : ऋषयः अवगाहन्ते ।(पद्माम्, मन्दाकिनीम्, यमुनाम)
उत्तरम् - जटाजिनवराः ऋपयः मन्दाकिनीम् अवगाहन्त।
(ग) संशितव्रता मुनयः उतिष्ठन्ते । (राम, आदित्यं, कृष्ण)
उत्तरम् - संशितव्रता मुनयः आदित्यं उत्तिष्ठन्ते।
(घ) नदीम् अभितः प्रनृत्त इव। (धरा, वृक्षः, पर्वतः)
उत्तरम् -  नदीम् अभितः वृक्षः प्रनृत्त इव ।
(ङ) पुरवासात् दर्शनम् अधिक महत्त्वपूर्णम्। (ग्रामस्य, वनस्य, चित्रकूटस्य)
उत्तरम् - पुरवासात चित्रकूटस्य दर्शनम् अधिक महत्त्वपूर्णम् ।
(च) पक्षिण : पर्यायवाची अस्ति। (रवः, द्विजः, नगः)
उत्तरम् - पक्षिण : पर्यायवाची द्विजः अस्ति ।
(छ) अस्मिन् पाठे रथाङ्गाश्वयना खगस्य पर्यायवाची अस्ति। (कपातस्य, चक्रवाकस्य, काकस्य).
उत्तरम्- अस्मिन् पाठे रथाङ्गाहवयना चक्रवाकस्य खगस्य पर्यायवाची अस्ति ।