bihar board class 10 sanskrit solutions
मौखिकः
1. एकपदेन उत्तरं वदत -
(क) कर्मवीरः कः अस्ति ?
उत्तरम्- रामप्रवेशः
(ख) विहारप्रान्तस्य दुर्गमप्राये प्रान्तरे क: ग्रामः अस्ति ?
उत्तरम्- भीखनटोला
(ग) भीखनटोला' ग्रामे शिक्षकः के दृष्टवान् ?
उत्तरम्- रामप्रवेशम्
(घ) कर्मवीरः रामप्रवेशः कस्मिन् स्थले उन्नतं पदं प्राप्तवान्?
उत्तरम्- महाविद्यालये (ङ) केन कर्मवीरः उन्नत स्थानमवाप ?
उत्तरम्- स्वविद्यागुरुणा
लिखितः
1. एकपदेन उत्तरं लिखत -
(क) रामप्रवेशस्य ग्रामस्य नाम किम् ?
उत्तरम्- भीखनटोला ।
ख) भीखनटोलां द्रष्टुं कः आगतः ?
उत्तरम्- प्राथमिक विद्यालयस्य शिक्षकः ।
(ग) बालक : कस्य शिक्षणशैल्याकृष्टः ?
उत्तरम्- शिक्षकस्य ।
(घ) स्रातकपरीक्षायां प्रथमस्थानं प्राप्य कस्य ख्यातिमवर्धयत् ?
उत्तरम्- स्वमहाविद्यालयस्य ।
(ङ) उद्योगिनं पुरुषसिंह का उपैति ?
उत्तरम्- लक्ष्मीः ।
2. पूर्णवाक्येन उत्तरं लिखत -
(क) भीखनशेला' ग्रामः कुत्र अस्ति ?
उत्तरम्- "बिहारराज्यस्य दुर्गमे प्रान्ते भीखनटोला नाम ग्रामः स्थितम् अस्ति।"
(ख) प्राथमिकविद्यालये कीदृशः शिक्षकः समागतः ?
उत्तरम्- प्राथमिक विद्यालये नवीनदृष्टिसम्पन्न: सामाजिकसामरस्परसिक शिक्षक समागतः ।
(ग) शिक्षकः क शिक्षितुमारभत ?
उत्तरम्- शिक्षक बालकमेनं स्वविद्यालयमानीय स्वयं शिक्षितुमारभत ।
(घ) रामप्रवेशः कस्यां परीक्षायाम् उन्नतं स्थानमवाप ?
उत्तरम्- रामप्रवेश : उच्चविद्यालयस्य परीक्षायाम् उन्नतं स्थानमवाप ।
(ङ) कयो : अर्थाभावेऽपि रामप्रवेश: महाविद्यालये प्रवेशमलभत ?
उत्तरम्- पित्रोः अर्थाभावेऽपि रामप्रवेशः महाविद्यालये प्रवेशमलभत ।
(च) साक्षात्कारे समितिसदस्याः किमर्थं प्रीताः अभवन् ?
उत्तरम्- साक्षात्कारे समितिसदस्याः रामप्रवेशस्य व्यापकेन ज्ञानेनू, तत्रापि तादृशे परिवारपरिवेशे कृतेन श्रमेणाभ्यासेन च प्रीताः अभवन् ।
(छ) रामप्रवेशस्य प्रतिष्ठा कुत्र - कुत्र दृश्यते ?
उत्तरम्- रामप्रवेशस्य प्रतिष्ठा स्वप्रांत केन्द्रशासने च दृश्यते ।
(ज) लक्ष्मीः कीदृशं जनम् उपेति ?
उत्तरम्- लक्ष्मीः उद्योगिनं जनम् उपेति ।
3. उदाहरणम् अनुसृत्य रक्षति / वायते क्रियापदस्य प्रयोगं कृत्वा मज्जूषातः पदानि चित्वा, तत्र समुचितविभक्तिं संयोज्य सप्त वाक्यानि रचयत उदाहरणम्-
(क)"गृहं सूर्यस्य तापात् मेघवृष्टेः च रक्षां करोति।"
(ख) पिता पुत्रं विघ्नात् रक्षति ।
द्मजा, देवदत्तः, रमेशः, करीमः, शैलेशः, दिव्येशः, शत्रुः, पवनः, वेगः, रोगः, वैद्यः, चौरः, प्रहरी, सैनिकः, देशः, आतङ्कवादी, लुण्ठकः, धर्मात्मा, पापम्, सज्जनः, दोषः
उत्तरम्-
(1) पद्मजा देवदत्तं रक्षति ।
(2) धर्मात्मा पापात् रक्षति ।
(3) करीमः ग्रामीणं लुण्ठकात् रक्षति ।
(4) वैद्यः रोगात् शैलेश त्रायते ।
(5) सैनिक : चौरात् त्रायते ।
(6) सैनिकः आतंकवादीभ्यः देशं रक्षति ।
(7) सज्जनः जनं पापात् रक्षति ।
4. निम्नाङ्कित्तानां समस्तपदानां विग्रहं कृत्वा समासनामानि लिखत |
(क) अकृतकालक्षेपः - न कृतः कालस्य क्षेपः येन, सः (बहुव्रीहि)
(ख)पुस्तकागारम् - पुस्तानाम आगारः (तत्पुरुषः)
(ग) स्रातकपरीक्षायाम्- सनातकस्य परीक्षायाम् (तत्पुरुष)
(घ) दलितबातकम् - दतितश्वासौ बातकः, तम् (कर्मधारयः)
(ङ) क्लिष्टजीवनाः - क्लिष्टं जीवनं येषां, ते (बहुव्रीहिः)
(च) नवीनदृष्टिसम्पन्न :- नवीना दृष्टिः यथा सम्पत्रः (तृतीया तत्पुरुषः)
(छ) सामाजिक सामरस्यसम्पन्न:- सामाजिक सामरस्पसम्पन्न : (सप्तमी तत्पुरुषः)
(ज) स्वाध्यायनिरतः- स्वाध्यायेन (बहुव्रीहिः)
5. पठितपाठम् अनुसृत्य निम्नलिखितपदानां पर्यायरूपाणि लिखत |
उदाहरणम् - पुस्तकालय :- पुस्तकागारम्
(क) कठिनजीविताः - क्लिष्टनीविनाका
(ख) अकृतसमयनाशः - अकृतकालक्षेपः
(ग) क्षमता - सामर्थ्य
(घ) जनप्रिय - लोकप्रियः
(ङ) आकर्षकम् - आवर्जकम्
(च) संलग्र - निरतः
(छ) धनाभावः - अर्थाभावः
(ज) सद्यः आकर्षकेण - सद्यः आवर्जकण