bihar board class 10th sanskrit solutions
मौखिक
1. स्वामिनः दयानन्दस्य विषये द्वे वाक्ये वदत।
उत्तरम्- स्वामिनः दयानन्द एक महान् समाजसुधारकः आसीत् । सः आधुनिक भारतवर्षे समाजसेवा शिक्षापाक्ष महान् उद्धारकः आसीत्।
2. अधोलिखितानां समस्तपदानां विग्रहं वदत -
धर्मोद्धारक : - धर्मस्य उद्धारकः ।
सत्यान्वेषी - सत्यस्य अन्वेषी।
वैषम्यनिवारकः - वैषम्यस्य निवारकः ।
शिखरस्थानीयः - शिखरे स्थानीयः ।
संस्कृतशिक्षा - संस्कृतस्य शिक्षा ।
3. सन्धिविच्छेदं कुरुत-
संकल्पाच्च- संकल्पात् + च ।
धर्मान्तरम् - धर्म + अन्तरम् ।
समाजोद्धरणस्य - समाज उद्धरणस्य ।
सत्यान्वेषिणः - सत्य अन्वेषिणः ।
विग्रहार्पितानि - विग्रह + अर्पितानि ।
4. पञ्च अव्ययपदानि वदत ।
उत्तरम्- यथा, तथा, सम्प्रति, च, शीघ्रम् ।
लिखितः
1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत |
(क) मध्यकाले काः भारतीयं समाजम् अदूषयन् ?
उत्तरम्- मध्यकाले कुत्सितरीतयः भारतीय समाजम् अदूषयन् ।
(ख) के हिन्दुसमाज तिरस्कृत्य धर्मान्तरणं स्वीकृतवन्तः ?
उत्तरम्- दलिता : हिन्दुसमाज तिरस्कृत्य धर्मान्तरणं स्वीकृतवन्तः ।
(ग) स्वामिनः दयानन्दस्य जन्म कुत्र अभवत् ?
उत्तरम्- स्वामिनः दयानन्दस्य जन्म गुजरातप्रदेशस्य टंकरानामके अभवत् ।
(घ) विग्रहार्पितानि द्रव्याणि के भक्षयन्ति ?
उत्तरम्- विग्रहार्पितानि द्रव्याणि मूषकाः भक्षयन्ति ।
(ङ) रात्रिजागरणं विहाय मूलशङ्करः कुत्र गतः ?
उत्तरम्- रात्रिजागरणं विहाय मूलशङ्करः गृहं गतः ।
2. निम्नलिखितानां पदानां सन्धिविच्छेदं कुरुत -
उत्तरम्-
एवाध्ययनस्यास्य- एव + अध्ययनस्य + अस्य ।
विग्रहमारुह्य - विग्रहम + आरुहृय ।
वर्षेऽभूत् - वर्षे + अभूत् ।
स्वजीवनमसावर्पितवान् - स्वजीवनम् +असौ अर्पितवान् ।.
समाजोद्धारकैः – समाज + उद्धारकैः।
विद्यालयानाञ्च - विद्यालयानम् + च ।
3. अधोलिखितवाक्येषु कोष्ठात् समुचितं पदमादाय रिक्तस्थानानि पूरयत -
(क) स्वामी दयानन्दः .... आसीत् । ( समाजोद्धारकः / कृषक )
(ख) बालकस्य नाम................इति कृतम्। ( मूलविष्णुः / मूलशङ्करः)
(ग) शङ्करस्य विग्रहमारुहा...... विग्रहार्पितानि द्रव्याणि भक्षयन्ति । (खगाः / मूषकाः)
(घ) रात्रिजागरणं विहाय मूलशङ्करः....... गतः । (गृहम् / विद्यालयम्)
(ङ) स्वामी दयानन्दः संस्थापकः आसीत् । (आर्यसमाजस्य / सिखसमाजस्य)
उत्तरम्-
(क) स्वामी दयानन्दः समाजोद्धारकैः आसीत् ।
(ख) बालकस्य नाम मूलशङ्करः इति कृतम् ।
(ग) शङ्करस्य विग्रहमारुह्य मूषकाः विग्रहार्पितानि द्रव्याणि भक्षयन्ति ।
(घ) रात्रिजागरणं विहाय मूलशङ्करः गृहम् गतः ।
(ङ) स्वामी दयानन्दः आर्यसमाजस्य संस्थापकः आसीत् ।
4. निम्नलिखितानां पदानां प्रकृतिप्रत्ययविभागं कुरुत-
दर्शयित्वा = दृश् णिच् + क्त्वा
विरच्य = वि + रच् + ल्यप्
परित्यज्य = परि + त्यज् + ल्यप्
स्मरणीयम् = स्मृ + अनीयर्
दृष्टम् = दृश् + क्त
कृतम् = कृ + क्त
गतः = गम् + क्त
5. कोष्ठकस्थेभ्यः धातुभ्यः उचितप्रत्ययं योजयित्या रिक्तस्थानानि पूरयत -
क) प्राचीनसमाजे अनेके दोषाः ........... (अस्) |
(ख) तस्य जन्म 1824 ईस्वी वर्षे....... (भू) |
(ग) बालकस्य नाम मूलशङ्करः इति ...........(कृ) |
(घ) दयानन्दस्प .........योगदानं सदा (स्मृ) |
(ङ) ततः मूलशङ्करे वैराग्यभावः....... (गम्) |
उत्तरम्
(क) प्राचीनसमाजे अनेके दोषा: आसन् ।
(ख) तस्य जन्म 1824 ईस्वी वर्षे अभूत् । ।।
(ग) बालकस्य नाम मूलशङ्करः इति कृतम् ।
(घ) दयानन्दस्य योगदानं सदा स्मरणीयम् ।
(ङ) ततः मूलशङ्करे वैराग्यभावः समागतः ।
6. अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगं कुरुत -
मूषक :- गृहे मूषक: धावति ।
विद्वान् - देवदत्तः विद्वान् आसीत् ।
धर्मोद्धारक :- स्वामी दयानन्दः धर्माद्धारकः आसीत्।
अगच्छत्- उमेश: विद्यालयात् गृहं अगच्छत्।
सह - रामेण सह सीताऽपि वनं गतवती ।
7. निम्नलिखितानां पदानां विपरीतार्थकपदानि लिखत -
विद्वान् - मूर्खः
दोषः - गुणः
पराजितः - विजितः
अनास्था- आस्था
उपकारम् - अपकारम्
प्रारम्भ :- समाप्तिः
गर्हितः - प्रशंसितः ।
वैषम्यम्: - साम्यम् ।
8. अधोलिखितेषु पदेषु धातुयुक्तम् |
(क) गत: गम् ....... (घञ् / क्तः)
(ख) गत्वा- गम् ..... (ल्युट् / कत्वा)
(ग) गमनीयम् - गम् ........ (अनीयर / त्यप्)
(घ) उपगम्य - गम् ......... ( ल्यप् / क्त्वा)
(ङ) गन्तुम्- गम्.......... ( म्यत् / तुमुन्)
9. अधोलिखितानि रेखाङ्कितपदानि बहुवचने परिवर्तयत
(क) सः ग्रन्थं विरच्य महान्तम् उपकारम् अकरोत् ।
उत्तरम्- ग्रन्थानि
(ख) सः प्राचीनशिक्षायां दोषमः अदर्शयत् ।
उत्तरम्- दोषाः
(ग) सः गृहम् अपश्यत् ।
उत्तरम्- गृहाणि
(घ) तत्र देवः पूजितः ।
उत्तरम्- देवाः, पूजिताः
(ङ) सः खगं पश्यति ।
उत्तरम्- देवाः, पूजिताः
10. अधोलिखितं रेखाङ्कितपदमनुसृत्य प्रश्ननिर्माणं कुरुत -
(क) मध्यकाले धर्मकार्येषु आडम्बर: आसीत्।
उत्तरम्- मध्यकाले केषु आडम्बरः आसीत् ?
(ख) तत्र विधवानां स्थितिः गर्हिता अस्ति।
उत्तरम्- तत्र विधवानां स्थितिः का अस्ति ?
(ग) बालकस्य नाम मूलशङ्करः आसीत् ।
उत्तरम्- कस्य नाम मूलशङ्करः आसीत् ?
(घ) मूलम्णङ्करः मेधावी आसीत् ।
उत्तरम्- क : मेधावी आसीत् ?
(ङ) आर्यसमाजस्य शाखा: देशे विदेशेषु च वर्तन्ते।
उत्तरम्- कस्य शाखा : देशे विदेशेषु च वर्तन्ते?
(च) मूलशङ्करस्य मूर्तिपूजां प्रति अनास्था जाता ।
उत्तरम्- मूलशङ्करस्य का प्रति अनास्था जाता ?
(छ) गृहं परित्यज्य सः गतः ।
उत्तरम्- किम् परित्यज्य सः गतः ?
11. अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं लिखत सत्यान्वेषिणः, विधवानाम्, विषमे, धर्मोद्धारकाः,
तेषु, प्रतिमायाम, वैदिकधर्मस्य, संस्कृतेन ।
उत्तरम् -
सत्यान्वेषिणः- प्रथमा (बहुवचन)
विधवानाम् - षष्ठी (बहुवचन)
विषमे - सप्तमी
धर्माद्धारका:- प्रथमा (बहुवचन)
तेषु - सप्तमी (बहुवचन)
प्रतिमायाम् - सप्तमी (एकवचन)
वैदिकधर्मस्य - षष्ठी (एकवचन)
संस्कृतेन - तृतिया (एकवचन)