📚 Categories

No Such Category Found

×
स्वामी दयानन्दः
स्वामी दयानन्दः

bihar board class 10th sanskrit solutions

         9.स्वामी दयानन्दः

मौखिक

1. स्वामिनः दयानन्दस्य विषये द्वे वाक्ये वदत।

 उत्तरम्- स्वामिनः दयानन्द एक महान् समाजसुधारकः आसीत् । सः आधुनिक भारतवर्षे समाजसेवा शिक्षापाक्ष महान् उद्धारकः आसीत्।

2. अधोलिखितानां समस्तपदानां विग्रहं वदत -

धर्मोद्धारक : - धर्मस्य उद्धारकः ।

सत्यान्वेषी - सत्यस्य अन्वेषी।

वैषम्यनिवारकः - वैषम्यस्य निवारकः ।

शिखरस्थानीयः - शिखरे स्थानीयः ।

संस्कृतशिक्षा - संस्कृतस्य शिक्षा ।

3. सन्धिविच्छेदं कुरुत-

संकल्पाच्च- संकल्पात् + च ।

धर्मान्तरम् - धर्म + अन्तरम् ।

समाजोद्धरणस्य - समाज उद्धरणस्य ।

सत्यान्वेषिणः - सत्य अन्वेषिणः ।

विग्रहार्पितानि - विग्रह + अर्पितानि ।

4. पञ्च अव्ययपदानि वदत ।

उत्तरम्- यथा, तथा, सम्प्रति, , शीघ्रम् ।

लिखितः

 1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत |

(क) मध्यकाले काः भारतीयं समाजम् अदूषयन् ?

उत्तरम्- मध्यकाले कुत्सितरीतयः भारतीय समाजम् अदूषयन् ।

(ख) के हिन्दुसमाज तिरस्कृत्य धर्मान्तरणं स्वीकृतवन्तः ?

उत्तरम्- दलिता : हिन्दुसमाज तिरस्कृत्य धर्मान्तरणं स्वीकृतवन्तः ।

(ग) स्वामिनः दयानन्दस्य जन्म कुत्र अभवत् ?

उत्तरम्- स्वामिनः दयानन्दस्य जन्म गुजरातप्रदेशस्य टंकरानामके अभवत् ।

(घ) विग्रहार्पितानि द्रव्याणि के भक्षयन्ति ?

उत्तरम्- विग्रहार्पितानि द्रव्याणि मूषकाः भक्षयन्ति ।

(ङ) रात्रिजागरणं विहाय मूलशङ्करः कुत्र गतः ?

उत्तरम्-  रात्रिजागरणं विहाय मूलशङ्करः गृहं गतः ।

2. निम्नलिखितानां पदानां सन्धिविच्छेदं कुरुत -

उत्तरम्-

एवाध्ययनस्यास्य- एव + अध्ययनस्य + अस्य ।

विग्रहमारुह्य - विग्रहम + आरुहृय ।

वर्षेऽभूत् - वर्षे + अभूत् ।

स्वजीवनमसावर्पितवान् - स्वजीवनम्  +असौ अर्पितवान् ।.

समाजोद्धारकैः – समाज + उद्धारकैः।

विद्यालयानाञ्च - विद्यालयानम् + च ।

3. अधोलिखितवाक्येषु कोष्ठात् समुचितं पदमादाय रिक्तस्थानानि पूरयत -

(क) स्वामी दयानन्दः .... आसीत् । ( समाजोद्धारकः / कृषक )

(ख) बालकस्य नाम................इति कृतम्। ( मूलविष्णुः / मूलशङ्करः)

(ग) शङ्करस्य विग्रहमारुहा...... विग्रहार्पितानि द्रव्याणि भक्षयन्ति । (खगाः / मूषकाः)

(घ) रात्रिजागरणं विहाय मूलशङ्करः....... गतः । (गृहम् / विद्यालयम्)

(ङ) स्वामी दयानन्दः संस्थापकः आसीत् । (आर्यसमाजस्य / सिखसमाजस्य)

उत्तरम्-

(क) स्वामी दयानन्दः समाजोद्धारकैः आसीत् ।

(ख) बालकस्य नाम मूलशङ्करः इति कृतम् ।

(ग) शङ्करस्य विग्रहमारुह्य मूषकाः विग्रहार्पितानि द्रव्याणि भक्षयन्ति ।

(घ) रात्रिजागरणं विहाय मूलशङ्करः गृहम् गतः ।

(ङ) स्वामी दयानन्दः आर्यसमाजस्य संस्थापकः आसीत् ।

4. निम्नलिखितानां पदानां प्रकृतिप्रत्ययविभागं कुरुत-

दर्शयित्वा = दृश् णिच् + क्त्वा

विरच्य = वि + रच् + ल्यप्

परित्यज्य = परि + त्यज् + ल्यप्

स्मरणीयम् = स्मृ + अनीयर्

दृष्टम् = दृश् + क्त

कृतम् = कृ + क्त

गतः = गम् + क्त

5. कोष्ठकस्थेभ्यः धातुभ्यः उचितप्रत्ययं योजयित्या रिक्तस्थानानि पूरयत -

क) प्राचीनसमाजे अनेके दोषाः ........... (अस्) |

(ख) तस्य जन्म 1824 ईस्वी वर्षे....... (भू) |

(ग) बालकस्य नाम मूलशङ्करः इति ...........(कृ) |

(घ) दयानन्दस्प  .........योगदानं सदा (स्मृ) |

(ङ) ततः मूलशङ्करे वैराग्यभावः....... (गम्) |

उत्तरम्

(क) प्राचीनसमाजे अनेके दोषा: आसन्

(ख) तस्य जन्म 1824 ईस्वी वर्षे अभूत् । ।।

(ग) बालकस्य नाम मूलशङ्करः इति कृतम्

(घ) दयानन्दस्य योगदानं सदा स्मरणीयम्

(ङ) ततः मूलशङ्करे वैराग्यभावः समागतः

6. अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगं कुरुत -

मूषक :- गृहे मूषक: धावति ।

विद्वान् - देवदत्तः विद्वान् आसीत् ।

धर्मोद्धारक :- स्वामी दयानन्दः धर्माद्धारकः आसीत्।

अगच्छत्- उमेश: विद्यालयात् गृहं अगच्छत्।

सह - रामेण सह सीताऽपि वनं गतवती ।

7. निम्नलिखितानां पदानां विपरीतार्थकपदानि लिखत -

विद्वान् - मूर्खः 

दोषः - गुणः 

पराजितः - विजितः 

अनास्था- आस्था 

उपकारम् - अपकारम् 

प्रारम्भ :- समाप्तिः 

गर्हितः - प्रशंसितः ।

वैषम्यम्: -  साम्यम् ।

8. अधोलिखितेषु पदेषु धातुयुक्तम् |

(क) गत: गम् ....... (घञ् / क्तः)

(ख) गत्वा- गम् ..... (ल्युट् / कत्वा)

(ग) गमनीयम् - गम् ........ (अनीयर / त्यप्)

(घ) उपगम्य - गम् ......... ( ल्यप् / क्त्वा)

(ङ) गन्तुम्- गम्.......... ( म्यत् / तुमुन्)

9. अधोलिखितानि रेखाङ्कितपदानि बहुवचने परिवर्तयत

(क) सः ग्रन्थं विरच्य महान्तम् उपकारम् अकरोत् ।

उत्तरम्- ग्रन्थानि

(ख) सः प्राचीनशिक्षायां दोषमः अदर्शयत् ।

उत्तरम्- दोषाः

(ग) सः गृहम् अपश्यत् । 

उत्तरम्- गृहाणि

(घ) तत्र देवः पूजितः ।

उत्तरम्- देवाः, पूजिताः

(ङ) सः खगं पश्यति ।

उत्तरम्- देवाः, पूजिताः

10. अधोलिखितं रेखाङ्कितपदमनुसृत्य प्रश्ननिर्माणं कुरुत -

(क) मध्यकाले धर्मकार्येषु आडम्बर: आसीत्।

उत्तरम्- मध्यकाले केषु आडम्बरः आसीत् ?

(ख) तत्र विधवानां स्थितिः गर्हिता अस्ति।

उत्तरम्- तत्र विधवानां स्थितिः का अस्ति ?

(ग) बालकस्य नाम मूलशङ्करः आसीत् ।

उत्तरम्- कस्य नाम मूलशङ्करः आसीत् ?

(घ) मूलम्णङ्करः मेधावी आसीत् ।

उत्तरम्- क : मेधावी आसीत् ?

(ङ) आर्यसमाजस्य शाखा: देशे विदेशेषु च वर्तन्ते।

उत्तरम्- कस्य शाखा : देशे विदेशेषु च वर्तन्ते?

(च) मूलशङ्करस्य मूर्तिपूजां प्रति अनास्था जाता ।

उत्तरम्- मूलशङ्करस्य का प्रति अनास्था जाता ?

(छ) गृहं परित्यज्य सः गतः ।

उत्तरम्- किम् परित्यज्य सः गतः ?

11. अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं लिखत सत्यान्वेषिणः, विधवानाम्, विषमे, धर्मोद्धारकाः,

तेषु, प्रतिमायाम, वैदिकधर्मस्य, संस्कृतेन ।

उत्तरम् -

सत्यान्वेषिणः- प्रथमा (बहुवचन)

विधवानाम् - षष्ठी (बहुवचन)

विषमे - सप्तमी

धर्माद्धारका:- प्रथमा (बहुवचन)

तेषु - सप्तमी (बहुवचन)

प्रतिमायाम् - सप्तमी (एकवचन)

वैदिकधर्मस्य - षष्ठी (एकवचन)

संस्कृतेन - तृतिया (एकवचन)