📚 Categories

No Such Category Found

×
शास्त्रकाराः
शास्त्रकाराः

bihar board 10th class sanskrit solutions

                  14.  शास्त्रकाराः

1. अधोलिखितानां प्रश्नानाम् उत्तरम् एकपदेन दत्त -

(क) कक्षायां कः प्रविशति ?

उत्तरम्- शिक्षक :

(ख) के सादरमुत्थाय तस्याभिवादनं कुर्वन्ति ?

उत्तरम्- छात्रा :

(ग) वेदस्य कति अङ्गानि भवन्ति ?

उत्तरम्- षड्

(घ) शिक्षा का बोधयति ?

उत्तरम्- उच्चारण प्रक्रिया

(ङ) पणिनिना कृतम् किं प्रसिद्धम् ?

उत्तरम्- व्याकरणम्

2. सन्धिविच्छेद कुरुत |

(क) उच्चारणम् = उत् + चारणम्

(ख) वेदार्थबोध: = वेद अर्थबोध:

(ग) व्युत्पत्तिः = वि + उत्पत्ति

(घ) निरुक्तम् = निः+ उक्तम्

(घ) निरुक्तम् = निः + उक्तम्

(ङ) प्रश्नोत्तरम् = प्रश्न + उत्तरम्

3.समासविग्रहं कुरुत -

 (क) ज्योतिषशास्त्रम् - ज्योतिषस्य शास्त्रम्

(ख) न्यायदर्शनम् - न्यायस्य दर्शनम्

(ग) पाणिनिकृतम् - पाणिनिना कृतम्

(घ) पिङ्गलरचिते – पिङ्गलेन रचितम्

4. प्रकृति प्रत्यय – विभागं कुरुत |

(क) आर्यभटीयम् - आर्यभट + छ

(ख) विज्ञानम् - वि + ज्ञा + ल्युट्

(ग) रचितम- रच क्त

घ) ज्ञातम् - ज्ञा + क्त

(ङ) प्रवर्तकः - प्र- वृत् + णिच + ण्वुल

5. विपरीतार्थकान् शब्दान् वदत

 (क) उत्थाय- स्थित्वा

(ख) शासकम् - शासितम्

(ग) कर्तव्यम् - अकर्त्तव्यम्

(घ) अस्ति - नास्ति

(ङ) उच्चैः - नीचैः

(च) चर:- अचर :

(छ) गमनम् - आगमनम्

लिखितः

1. अधोलिखितानां पदानाम् उत्तराणि संस्कृतभाषया लिखत |

(क) संस्कृतशास्त्रैः सह केषां परिचयो भविष्यति ?

उत्तरम्- संस्कृतशास्तैः सह छात्राणां परिचयो भविष्यति ।

(ख) शास्त्रस्य लक्षणं गुरुणा कि प्रोक्तम् ?

उत्तरम्- शास्त्रस्य लक्षणं गुरुणा ज्ञानस्य शासकम् प्रोक्तम्।

(ग) धर्मशास्त्रे शास्त्रस्य किं लक्षणं प्रोक्तम् ?

उत्तरम्- प्रवृत्तिर्वा निवृत्तिा नित्येन कृतकेन वा। पुंसा येनोपदिश्येत तच्छास्त्रमभिधीयते ।

(घ) वेदरूपं शास्त्रं कि भवति ?

उत्तरम्- वेदरूपं शास्त्रं नित्यं वेदरूपं शास्त्रं भवति।

(ङ) ऋष्यादिभिः प्रणीतं किं भवति ?

उत्तरम्- ऋष्यादिभिः प्रणीतं कृतम् भवति ।

(च) कति वेदाङ्गानि सन्ति

उत्तरम्- पडू वेदाङ्गानि सन्ति ।

(छ) वेदाङ्गानां नामानि लिखत ?

उत्तरम्- शिक्षा, कल्पः, व्याकरणं, निरुक्तं, छन्दः, ज्योतिषं 


(ज) केन कृतं व्याकरणं प्रसिद्धम् ?

उत्तरम्- पाणिना कृतं व्याकरणं प्रसिद्धम् ।

(झ) कपितः कस्य दर्शनस्य प्रवर्तकः आसीत् ?
उत्तरम्-  कपिलः सांख्य दर्शनस्य प्रवर्तकः आसीत् ।

2. अधोलिखितवाक्येषु रेखाङ्कितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत -
यथा-उत्तर - पराशरेण मुनिना कृषिविज्ञानं प्रवर्तितम् ।
प्रश्न:- केन मुनिना कृषिविज्ञानं प्रवर्तितम् ?
(क) भारतवर्षे शास्त्राणां महती परम्परा श्रूयते ।
उत्तरम्- भारतवर्षे काम् महती परम्परा श्रूयते?
(ख) अद्य युष्माकं परिचयः संस्कृतशास्त्रैः भविष्यति।
उत्तरम्- अद्य कस्माकं परिचयः संस्कृतशास्तैः भविष्यति ?
 (ग) शास्त्रं मानवेभ्यः कर्त्तव्यम् अकर्तव्यञ्ज बोधयति ।
उत्तरम्- के मानवेभ्यः कर्त्तव्यम् अकर्तव्यञ्च बोधयति ?
(घ) शास्त्रं नित्यं भवति वेदरूपम् ।
उत्तरम्-  शास्त्रं किम् भवति वेदरूपम् ?
(ङ) ऋष्यादिप्रणीतम् कृतकं भवति ।
उत्तरम्- ऋष्यादिप्रणीतम् किम् भवति ?
(च) जैमिनिना मीमांसादर्शनं प्रणीतम् ।
उत्तरम्- केन मीमांसादर्शनं प्रणीतम् ?
(छ) सर्वेषां शताधिकाः व्याख्यातारः स्वतन्त्रग्रन्थकाराश्च वर्तन्ते ।
उत्तरम्- केषां शताधिका: व्याख्यातारः स्वतन्त्रग्रन्धकाराक्ष वर्तन्ते ?
3. अधोलिखितक्रियापदानां स्ववाक्येषु प्रयोगं कुरुत -
(क) भवति - विद्यया धनं भवति ।
(ख), प्रणीतम् - जैमिनिना मीमांसादर्शनं प्रणीतम् ।
(ग) प्रवर्तका: - कपिलः संख्य दर्शनस्य, पातंजलि: योगदर्शनस्य कणाद : वैशेषिक दर्शनस्य प्रवर्तकाः सन्ति ।
(घ) वर्तन्ते - शास्त्राणां प्रवर्तकाः के के वर्तन्ते ?
(ङ) वदति- सः सत्यं वदति ।
(च) कथयसि- त्वम् कि कथयसि |
(छ) अल्पा- भारते वैज्ञानिकशास्त्राः अपि न अल्पाः ।
4. कोष्ठान्तर्गतानां शब्दानां साहाय्येन रिक्तस्थानानि पूरयत -
(क) भारतवर्षे शास्त्राणां.............. परम्परा श्रूयते ।
(ख) शिक्षकः कक्षायां  ...................|
(ग) छात्रा. ...तस्याभिवादनं कुर्वन्ति ।
(घ) अद्य......... परिचय : संस्कृतशास्तैः भविष्यति ।
(ङ) शास्त्रं कर्त्तव्यम् अकर्त्तव्यञ्च बोधयति ।
(च)......... रसायन विज्ञानम्, भौतिकविज्ञानज्ज्ञ अन्तरर्भू स्तः ।
(छ) वस्तुतो........ शास्त्रकाराणाम् अल्पा संख्या ।
उत्तरम्-
(क) भारतवर्षे शास्त्राणां महती परम्परा श्रूयते ।
(ख) शिक्षक : कक्षायां प्रविशति ।
(ग) छात्रा : सदामुत्थाय तस्याभिवादनं कुर्वन्ति।
(घ) अद्य युष्माकम् परिचयः संस्कृतशास्तैः भविष्यति ।
(ङ) शास्त्रं शास्त्रं मानवेभ्यः कर्त्तव्यम् - अकर्तव्यञ्च बोधयति ।
(च) तत्रैव रसायनविज्ञानम्, भौतिकविज्ञानज्ञ्ज अन्तरर्भू स्तः ।
(छ) वस्तुतो नास्ति शास्त्रकाराणाम् अल्पा संख्या ।
5. रेखाङ्कितपदेषु प्रयुक्तां विभक्तिं लिखत -
(क) उपविशन्तु सर्वे ।
ख) अद्य युष्माकं परिचयः संस्कृतशास्तैः भविष्यति।
(ग) कृतकं शास्त्रं ऋषयः अन्ये विद्वांसः वा रचितवन्तः ।
(घ) पाणिनीयशिक्षा तस्याः प्रसिद्धो ग्रन्थः ।
(ङ) सर्वेषां शताधिका : व्याख्यातारः स्वतन्त्रग्रन्धकाराक्ष वर्तन्ते ।
(च) प्राचीनभारते विज्ञानस्य विभिन्नशाखानां शास्त्राणि प्रावर्तन्त ।
(छ) वराहमिहिरस्य बृहत्संहिता विशालो ग्रन्थः यत्र नाना विषयाः समन्विताः ।
उत्तरम्-
(क) सप्तमी (ख) सप्तमी (ग) प्रथमा
(घ) षष्ठी (ङ) प्रथमा (च) सप्तमी (छ) षष्ठी