📚 Categories

No Such Category Found

×
व्याघ्रपथिककथा
व्याघ्रपथिककथा

              11 व्याघ्रपथिककथा

1. अधोलिखितानां प्रश्नानाम् उत्तरं वदत -

(क) कः स्रात: कुशहस्तः सरस्तीरे ब्रूते ?

उत्तरम्- व्याघ्रः स्रातः कुशहस्तः सरस्तीरे ब्रूते ।

(ख) भाग्यनैतत्संभवति' - इति केन आलोचितम् ?

उत्तरम्- भाग्येनैतत्संभवति - इति सुवर्णकणम् आलोचितम् ।

(ग) वृद्धव्याघ्रः किं दातुम् इच्छति स्म ?

उत्तरम्-  वृद्धव्याघ्रः पथिकेन दातुम् इच्छति स्म ।

(घ) पथिकः कुत्र निमम्म्रः अभवत् ?

उत्तरम्- पथिक : महापळे निमन्नः अभवत् ।

(ङ) पधिक : केन व्यापादितः खादितश्च ?

उत्तरम्- पथिक : व्याघ्रण व्यापादितः खादितश्च ।

2. उदाहरणमनुसृत्य उत्तरं वदत-

उदाहरणमनुसृत्य- स्ना + क्त्वा स्स्रात्वा

(क) .......पठित्वा ।

(ख)....... खादित्वा ।

(ग) .........गत्वा ।

(घ).............. दृष्ट्रा ।

(ङ)............ हसित्या ।

उत्तरम् (क) पठ + कत्वा

(ख) खाद् + कत्त्वा

(ग) गम् + कत्वा

(घ) दृश् + कत्वा

(ङ) हस् + कत्वा

3. उदाहरणमनुसृत्य पञ्च पदानि वदत -

उदाहरणम् - दा + तव्यत् - दातव्यम्

(क) श्रु............... |

(ख) गम्.............|

(ग) स्मृ...............|

(घ) कृ................|

(ङ) हस्..............|

उत्तरम् (क) श्रोतव्यम्

(ख) गन्तव्यम्

(ग) स्मर्तव्यम्

(घ) कर्त्तव्यम्

(ङ) हसितव्यम्

4. उदाहरणमनुसृत्य अधोलिखितेषु पदेषु प्रकृति प्रत्ययं च वदत मृक्तः मृतः

(क) गतः = गम् + क्त

(ख) उक्तः.= वच् + क्त

(ग) कृतः= कृ + क्त

(घ) पठितः = पठ् + क्त

(ङ) चलितः  = चल + क्त

लिखितः

1. अघोलिखितानाम् प्रश्नानाम् एकपदेन उत्तरं लिखत-

(क) वृद्धव्याघ्रः कुत्र ब्रूते ?

उत्तरम्- सरस्तीरे

(ख) क : लोभाकृष्टः अभवत् ?

उत्तरम्- पथिक :

(ग) कः सुवर्णकङ्कणं दातुम् इच्छति स्म ?

उत्तरम्- व्याघ्रः

(घ) कः स्रानशील : वाता गलितनखदन्तः च आसीत् ?

उत्तरम्- व्याघ्रः

(ङ) कः वंशहीन आसीत् ?

उत्तरम्- व्याघ्रः

(च) कः पङ्क अपतत् ?

उत्तरम्- पथिकः

2. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत ?

(क) कुत्र तव कङ्कणम्' इति कः अवदत् ?

उत्तरम्- कुत्र तव कङ्कणम् इति पन्थः अवदत् ।

(ख) व्याघ्रः कीदृशः आसीत् ?

उत्तरम्- व्याघ्रः गलितनखदन्तः आसीत् ।

(ग) व्याघ्रण कानि अधीतानि ?

उत्तरम्- व्याघ्रण धर्मशास्त्रणि अधीतानि ।

(घ) कस्य पुत्रा दाराश्च मृताः ?

उत्तरम्- व्याघ्रस्य पुत्रा दाराश्च मृताः ।

(ङ)  महापई निमग्नः पलायितुमक्षमः ।

उत्तरम्- पन्थ : महापडे निमग्नः पलायितुमक्षमः ।

3. सन्धिविच्छेदं कुरुत

सरस्तीरे - सरः + तीरे

भाग्यनैतत्संभवति - भाग्येन + एतत् + संभवति

पान्थोऽवदत् - पान्थः + अवदत्

वधान्मे - वधात् + मे

वंशहीनश्वाहम् - वंशहीनः + च अहम्

धर्मशास्त्राण्यधीतानि - धर्मशास्त्राणि + अधीतानि

केनचिद्धार्मिकणाहमादिष्टः - केनचित् + धार्मिकण+ अहम् + आदिष्टः

अतस्त्वामहमुत्थापयामि - अत: + त्वाम् +अहम् + उत्थाप‌नामि ।

4. अधोलिखितानां पदानां प्रकृति-प्रत्ययविभागं लिखत -स्रात्वा, स्रातुम्, प्रसार्य, उपगम्य, उक्त्वा धृतः ।

स्रात्वा - स्रा कत्वा

स्रातुम- स्रा+तुमुन्

प्रसार्य - प्र + स् + णिच् + ल्यप्

उपगम्य - उप + गम् + ल्यप्

उक्त्वा - वच् + क्त्वा

धूतः - धू + क्त

5. अधोलिखितानां क्रियापदानां स्ववाक्येषु प्रयोगं कुरुत -आलोचितम्, गत्यताम्, दर्शयति, पतति, अचिन्तयत, अवदत् ।

आलोचितम् - किं त्वं आलोचितः इह तिष्ठसि?"

गृयताम्  - गृह्यताम् इदम् पुस्तकम् भवान् ।

दर्शयति - सः माम् दन्तम् दर्शयति ।

पतति - वृक्षात् पत्रं पतत्ति ।

अचिन्तयत् - तदा अचिन्तयत् भवान् ।

अवदत् - देवदत्तः स्वविषये किमपि न अवदत् ।

6. रिक्तस्थानानि पूरयत |

(क) भो भोः पान्थाः ।  इदं .................... गृहाताम् ।

(ख) व्याघ्रः .............. प्रसार्य दर्शयति ।

(ग) तदुपदेशादिदानीमहं कथं न.........?

(घ) वृद्धव्याघ्रण संप्राप्तः सः ...... मृतः ।

(ङ) अहह,..............पतितोऽसि ।

उत्तरम- (क) भो भोः पान्थाः। इदं सुवर्णकरणम् गृहाताम् ।

(ख) व्याघ्रः हस्तम् प्रसार्य दर्शयति ।

(ग) तदुपदेशादिदानीमहं कथं न विश्वासभूमिः ?

(घ) वृद्धव्यानेण संप्राप्तः सः पन्थः मृतः ।

(ङ) अहह, महापझे पतितोऽसि ।

7. अधोलिखितेषु वाक्येषु रेखाङ्कितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत -

(क) व्याघ्रः हस्तं प्रसार्य दर्शयति ।

उत्तरम्- व्याघ्रः किम् प्रसार्य दर्शयति ?

(ख) पड़े पतितं दृष्ट्रा व्याघ्रोऽवदत् ।

उत्तरम्- कुत्र पतितं दृष्ट्रा व्याघोऽवदत् ?

(ग) व्याघेण घृतः स पान्थोऽचिन्तयत् ।

उत्तरम्-  केन धृतः स पान्थोऽचिन्तयत् ?

(घ) ईश्वरे धनं मा प्रयच्छ ।

उत्तरम्- ईश्वरे किम् मा प्रयच्छ ?

(ङ) ज्ञानं क्रियां विना भारः ।

उत्तरम्- ईश्वरे किम् मा प्रयच्छ ?

8. रेखाङ्कितपदेषु प्रयुक्तां विभक्तिं लिखत -

(क) तदत्र सरसि स्रात्वा सुवर्णकणं गृहाण ।

उत्तरम्-  सप्तमी

(ख) असौ व्याघ्रण व्यापादितः खादितश्च ।

उत्तरम्-  तृतीया

(ग) कथं मारात्मके त्वयि विश्वासः ।

उत्तरम्- प्रथमा

(घ) तत् उपदेशात् इदानीमहं कथं न विश्वासभूमिः ।

उत्तरम्- पञ्चमी

(ङ) अवशेन्द्रियचित्तानां क्रिया हस्तिस्नानमिव भवति ।

उत्तरम्- षष्ठी