1. अधोलिखितानां प्रश्नानाम् उत्तरं वदत -
(क) कः स्रात: कुशहस्तः सरस्तीरे ब्रूते ?
उत्तरम्- व्याघ्रः स्रातः कुशहस्तः सरस्तीरे ब्रूते ।
(ख) भाग्यनैतत्संभवति' - इति केन आलोचितम् ?
उत्तरम्- भाग्येनैतत्संभवति - इति सुवर्णकणम् आलोचितम् ।
(ग) वृद्धव्याघ्रः किं दातुम् इच्छति स्म ?
उत्तरम्- वृद्धव्याघ्रः पथिकेन दातुम् इच्छति स्म ।
(घ) पथिकः कुत्र निमम्म्रः अभवत् ?
उत्तरम्- पथिक : महापळे निमन्नः अभवत् ।
(ङ) पधिक : केन व्यापादितः खादितश्च ?
उत्तरम्- पथिक : व्याघ्रण व्यापादितः खादितश्च ।
2. उदाहरणमनुसृत्य उत्तरं वदत-
उदाहरणमनुसृत्य- स्ना + क्त्वा स्स्रात्वा
(क) .......पठित्वा ।
(ख)....... खादित्वा ।
(ग) .........गत्वा ।
(घ).............. दृष्ट्रा ।
(ङ)............ हसित्या ।
उत्तरम् (क) पठ + कत्वा
(ख) खाद् + कत्त्वा
(ग) गम् + कत्वा
(घ) दृश् + कत्वा
(ङ) हस् + कत्वा
3. उदाहरणमनुसृत्य पञ्च पदानि वदत -
उदाहरणम् - दा + तव्यत् - दातव्यम्
(क) श्रु............... |
(ख) गम्.............|
(ग) स्मृ...............|
(घ) कृ................|
(ङ) हस्..............|
उत्तरम् (क) श्रोतव्यम्
(ख) गन्तव्यम्
(ग) स्मर्तव्यम्
(घ) कर्त्तव्यम्
(ङ) हसितव्यम्
4. उदाहरणमनुसृत्य अधोलिखितेषु पदेषु प्रकृति प्रत्ययं च वदत मृक्तः मृतः
(क) गतः = गम् + क्त
(ख) उक्तः.= वच् + क्त
(ग) कृतः= कृ + क्त
(घ) पठितः = पठ् + क्त
(ङ) चलितः = चल + क्त
लिखितः
1. अघोलिखितानाम् प्रश्नानाम् एकपदेन उत्तरं लिखत-
(क) वृद्धव्याघ्रः कुत्र ब्रूते ?
उत्तरम्- सरस्तीरे
(ख) क : लोभाकृष्टः अभवत् ?
उत्तरम्- पथिक :
(ग) कः सुवर्णकङ्कणं दातुम् इच्छति स्म ?
उत्तरम्- व्याघ्रः
(घ) कः स्रानशील : वाता गलितनखदन्तः च आसीत् ?
उत्तरम्- व्याघ्रः
(ङ) कः वंशहीन आसीत् ?
उत्तरम्- व्याघ्रः
(च) कः पङ्क अपतत् ?
उत्तरम्- पथिकः
2. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत ?
(क) कुत्र तव कङ्कणम्' इति कः अवदत् ?
उत्तरम्- कुत्र तव कङ्कणम् इति पन्थः अवदत् ।
(ख) व्याघ्रः कीदृशः आसीत् ?
उत्तरम्- व्याघ्रः गलितनखदन्तः आसीत् ।
(ग) व्याघ्रण कानि अधीतानि ?
उत्तरम्- व्याघ्रण धर्मशास्त्रणि अधीतानि ।
(घ) कस्य पुत्रा दाराश्च मृताः ?
उत्तरम्- व्याघ्रस्य पुत्रा दाराश्च मृताः ।
(ङ) महापई निमग्नः पलायितुमक्षमः ।
उत्तरम्- पन्थ : महापडे निमग्नः पलायितुमक्षमः ।
3. सन्धिविच्छेदं कुरुत
सरस्तीरे - सरः + तीरे
भाग्यनैतत्संभवति - भाग्येन + एतत् + संभवति
पान्थोऽवदत् - पान्थः + अवदत्
वधान्मे - वधात् + मे
वंशहीनश्वाहम् - वंशहीनः + च अहम्
धर्मशास्त्राण्यधीतानि - धर्मशास्त्राणि + अधीतानि
केनचिद्धार्मिकणाहमादिष्टः - केनचित् + धार्मिकण+ अहम् + आदिष्टः
अतस्त्वामहमुत्थापयामि - अत: + त्वाम् +अहम् + उत्थापनामि ।
4. अधोलिखितानां पदानां प्रकृति-प्रत्ययविभागं लिखत -स्रात्वा, स्रातुम्, प्रसार्य, उपगम्य, उक्त्वा धृतः ।
स्रात्वा - स्रा कत्वा
स्रातुम- स्रा+तुमुन्
प्रसार्य - प्र + स् + णिच् + ल्यप्
उपगम्य - उप + गम् + ल्यप्
उक्त्वा - वच् + क्त्वा
धूतः - धू + क्त
5. अधोलिखितानां क्रियापदानां स्ववाक्येषु प्रयोगं कुरुत -आलोचितम्, गत्यताम्, दर्शयति, पतति, अचिन्तयत, अवदत् ।
आलोचितम् - किं त्वं आलोचितः इह तिष्ठसि?"
गृयताम् - गृह्यताम् इदम् पुस्तकम् भवान् ।
दर्शयति - सः माम् दन्तम् दर्शयति ।
पतति - वृक्षात् पत्रं पतत्ति ।
अचिन्तयत् - तदा अचिन्तयत् भवान् ।
अवदत् - देवदत्तः स्वविषये किमपि न अवदत् ।
6. रिक्तस्थानानि पूरयत |
(क) भो भोः पान्थाः । इदं .................... गृहाताम् ।
(ख) व्याघ्रः .............. प्रसार्य दर्शयति ।
(ग) तदुपदेशादिदानीमहं कथं न.........?
(घ) वृद्धव्याघ्रण संप्राप्तः सः ...... मृतः ।
(ङ) अहह,..............पतितोऽसि ।
उत्तरम- (क) भो भोः पान्थाः। इदं सुवर्णकरणम् गृहाताम् ।
(ख) व्याघ्रः हस्तम् प्रसार्य दर्शयति ।
(ग) तदुपदेशादिदानीमहं कथं न विश्वासभूमिः ?
(घ) वृद्धव्यानेण संप्राप्तः सः पन्थः मृतः ।
(ङ) अहह, महापझे पतितोऽसि ।
7. अधोलिखितेषु वाक्येषु रेखाङ्कितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत -
(क) व्याघ्रः हस्तं प्रसार्य दर्शयति ।
उत्तरम्- व्याघ्रः किम् प्रसार्य दर्शयति ?
(ख) पड़े पतितं दृष्ट्रा व्याघ्रोऽवदत् ।
उत्तरम्- कुत्र पतितं दृष्ट्रा व्याघोऽवदत् ?
(ग) व्याघेण घृतः स पान्थोऽचिन्तयत् ।
उत्तरम्- केन धृतः स पान्थोऽचिन्तयत् ?
(घ) ईश्वरे धनं मा प्रयच्छ ।
उत्तरम्- ईश्वरे किम् मा प्रयच्छ ?
(ङ) ज्ञानं क्रियां विना भारः ।
उत्तरम्- ईश्वरे किम् मा प्रयच्छ ?
8. रेखाङ्कितपदेषु प्रयुक्तां विभक्तिं लिखत -
(क) तदत्र सरसि स्रात्वा सुवर्णकणं गृहाण ।
उत्तरम्- सप्तमी
(ख) असौ व्याघ्रण व्यापादितः खादितश्च ।
उत्तरम्- तृतीया
(ग) कथं मारात्मके त्वयि विश्वासः ।
उत्तरम्- प्रथमा
(घ) तत् उपदेशात् इदानीमहं कथं न विश्वासभूमिः ।
उत्तरम्- पञ्चमी
(ङ) अवशेन्द्रियचित्तानां क्रिया हस्तिस्नानमिव भवति ।
उत्तरम्- षष्ठी