4. सन्धिविच्छेदं कुरुत-
सूर्येणैव, एतदेव, प्रीतोऽस्मि, तस्मादुभयम्, नेच्छामि
उत्तरम् -
सूर्येणेव - सूर्येण + इव ।
एतदेव - एतत् + एव
। प्रीतोऽस्मि - प्रीतः अस्मि ।
तस्मादुभयम् - तस्मात् + उभयम् ।
नेच्छामि -
लिखितः
1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत -
(क) ततः ब्राह्मणरूपेण कः प्रविशति ?
उत्तरम्- ततः ब्राह्मणरूपेण शकः प्रविशति ।
(ख) कर्णः प्रथम कि दातुम् इच्छति स्म ?
उत्तरम्- कर्णः प्रथमं महत्तरां भिक्षां सालंकार गोसहस्रम् दातुम् इच्छति स्म ।
(ग) कालपर्ययात् का क्षयं गच्छति ?
उत्तरम्- कालपर्ययात् शिक्षा क्षयं गच्छति ।
(घ) कर्णः कस्य देशस्य राजा आसीत् ?
उत्तरम्- कर्णः अङ्गः देशस्य राजा आसीत् ।
(ङ) कि तथैव तिष्ठति ?
उत्तरम्- हुतं दत्तंच तथैव तिष्ठति।
2. निम्नलिखितेषु वाक्येषु रेखाङ्कितपदानां स्थाने कोष्ठात् उचितरूपम् आदाय प्रश्रनिर्माण कुरुत -
(क) ततः प्रविशति ब्राह्मणरूपेण शक्रः । (कः/का)
उत्तरम्- ततः प्रविशति ब्राह्मणरूपेण कः ?
(ख) महत्तर भिक्षा याचे। (कि। काम्)
उत्तरम्- महत्तरां काम् याचे?
(ग) मुहूर्तक क्षीरं पिबामि । (कम्। किम्)
उत्तरम्- मुहर्तकं किम् पिचामि ।
(घ) सुबद्धमूला : पादपाः निपतन्ति। (कः / के)
उत्तरम्- सुबद्धमूला : के निपतन्ति ?
(ङ) जतस्थानगतं जत शुष्यति। (का/ किम्)
उत्तरम्- जलस्थानगतं किम् शुष्यति ।
3. अधोलिखितानाम् अव्ययपदानां सहायतया रिक्तस्थानानि पूरवत -
च, एव, अपि, यदि, इव
(क)........... न वक्ष्ये मूढ इति मां परिभवति ।
(ख) एष.............. अस्य कामः ।
(ग) सूर्य:............. तिष्ठतु ते यशः ।
(घ) इदं देवासुरैः............ न भेद्यम् ।
(ङ) जलं जलस्थानगतं .........शुष्यति ।
(क) यदि (ख) एव (ग) इव. (घ) अपि (ङ) च
4. सन्धिः सन्धिविच्छेदं वा कुरुत -
(क) मच्छिरो - मत् + शिरो
(ख) दीर्घायुर्भवति - दीर्घ + आयु: + भवेति ।
(ग) हि + अग्निष्टोमफलम् - ह्यग्निष्टमफलम्
(घ) अन्यत् + अपि - अन्यदपि
(ङ) कृष्णस्योपायः - कृष्णस्य + उपाय
(च) सः + अपि - सोऽपि
(छ) सहैव - सह + एव
(ज) धिक् + अयुक्तम् + अनुशोचितम् – धिकयुक्तमनुशोचितम्
5. अधोतिखिताना पदानां प्रकृति- प्रत्यय विभागं कुरुत-गृहीत्वा, दातव्यम्, वारयितुम्, जित्वा, परिहत्य ।
गृहीत्वा - ग्रह् + क्त्वा ।
दातव्यम् - दा + तव्यत् ।
वारयितुम् - वृ + णिच् + तुमुन् ।
जित्वा - जि + क्त्वा
परिहत्य - परि + हृ + ल्यप्
6. अधोलिखितानां पदानां स्ववाक्येषु संस्कृतभाषायां प्रयोगं कुरुत -कर्णः, क्षीरम्, अश्वः, करिष्यामि, इच्छसि
उत्तरम्-
कर्ण: -कर्ण महान् दानवीरः आसीत् ।
क्षीरम् - वाल : क्षीरम् पिबति ।
अश्वः- मार्ग अश्व: धावति |
करिष्यामि अहं कि करिष्यामि ?
इच्छसि - त्वम् धनं इच्छसि ।
7. अधोलिखितपदेषु मूलशब्दं विभक्तिं वचनं च लिखत -
मूलशब्दः विभक्तिः वचनम् यथा- तेन.
तत् तृतीया तृतीया एकवचनम् । पृथिव्याः 3. कृष्णस्य कृष्ण, जलम् जल प्रथमा / द्वितीया एकवचनम् 8 भिक्षाम् भिक्षा 9. पुरुषेण पुरुष, तृतीया धर्म,
पृथ्वी षष्ठी एकवचनम् 2. सुरैः
वृक्षात् वृक्ष. पंचमी
षष्ठी
एकवचनम 4. देहेषु
एकवचनम् 6. पादपाः पादप
एकवचनम् 10. धर्म:
प्रथमानमः
सुर
देह
बहुवचनम्
सप्तमी बहुवचनम् 5
प्रथमा बहुवचनम् 7.
द्वितीया एकवचनम्
एकवचनम्