📚 Categories

No Such Category Found

×
कर्णस्य दानवीरता
कर्णस्य दानवीरता
bihar board class 10 sanskrit solutions                                                 10.कर्णस्य दानवीरता

1. अधोलिखितानां पदानां पर्यायवाचि पदानि वदत -
मूढः, वाजिन्, वारणः, क्षीरम्, भुजङ्गः, कनकम्

उत्तरम् - मूढः - मूर्ख, वाजिन् अश्वः, वारण गजः, क्षीरम् दुग्धम्, भुजङ्ग सर्प, कनकम् - स्वर्णम् ।

2. अधोलिखितानां पदानां प्रकृति प्रत्यय विभागं वदत -
वक्तव्यम्, उपगम्य, इच्छामि, वाजिनाम् ।
उत्तरम् - वक्तव्यम् वच् तव्यत् ।
उपगभ्य - उप गम् + ल्यप् ।
इच्छामि - इच्छ मिप् तट् ।
वाजिनाम् - वाजिन् + आम् ।

3. विपरीतार्थकान् शब्दान् वदत -
दीर्घायुः, प्रीतः, दत्वा, यशः, प्रविशति
उत्तरम्-                                                       
दीर्घायु- अत्यायु
प्रीत - खिन्नः
दत्वा - गृहीत्वा
यश -अपयशं
प्रविशति - निर्गच्छति                                                       

4. सन्धिविच्छेदं कुरुत-

सूर्येणैव, एतदेव, प्रीतोऽस्मि, तस्मादुभयम्, नेच्छामि

उत्तरम् -                                                     

सूर्येणेव - सूर्येण + इव ।

एतदेव - एतत् + एव

। प्रीतोऽस्मि - प्रीतः अस्मि ।

तस्मादुभयम् - तस्मात् + उभयम् ।

नेच्छामि -

लिखितः

1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत -

(क) ततः ब्राह्मणरूपेण कः प्रविशति ?

उत्तरम्- ततः ब्राह्मणरूपेण शकः प्रविशति ।

(ख) कर्णः प्रथम कि दातुम् इच्छति स्म ?

उत्तरम्- कर्णः प्रथमं महत्तरां भिक्षां सालंकार गोसहस्रम् दातुम् इच्छति स्म ।

(ग) कालपर्ययात् का क्षयं गच्छति ?

उत्तरम्- कालपर्ययात् शिक्षा क्षयं गच्छति ।

(घ) कर्णः कस्य देशस्य राजा आसीत् ?

उत्तरम्- कर्णः अङ्गः देशस्य राजा आसीत् ।

(ङ) कि तथैव तिष्ठति ?

उत्तरम्- हुतं दत्तंच तथैव तिष्ठति।

2. निम्नलिखितेषु वाक्येषु रेखाङ्कितपदानां स्थाने कोष्ठात् उचितरूपम् आदाय प्रश्रनिर्माण कुरुत -

(क) ततः प्रविशति ब्राह्मणरूपेण शक्रः । (कः/का)

उत्तरम्- ततः प्रविशति ब्राह्मणरूपेण कः ? 

(ख) महत्तर भिक्षा याचे। (कि। काम्)

उत्तरम्-  महत्तरां काम् याचे?

(ग) मुहूर्तक क्षीरं पिबामि । (कम्। किम्)

उत्तरम्- मुहर्तकं किम् पिचामि ।

(घ) सुबद्धमूला : पादपाः निपतन्ति। (कः / के)

उत्तरम्- सुबद्धमूला : के निपतन्ति ?

(ङ) जतस्थानगतं जत शुष्यति। (का/ किम्)

उत्तरम्- जलस्थानगतं किम् शुष्यति ।

3. अधोलिखितानाम् अव्ययपदानां सहायतया रिक्तस्थानानि पूरवत -

च, एव, अपि, यदि, इव

(क)........... न वक्ष्ये मूढ इति मां परिभवति ।

(ख) एष.............. अस्य कामः ।

(ग) सूर्य:............. तिष्ठतु ते यशः ।

(घ) इदं देवासुरैः............ न भेद्यम् ।

(ङ) जलं जलस्थानगतं .........शुष्यति ।

(क) यदि      (ख) एव          (ग)  इव.         (घ)  अपि                 (ङ)  च 

4. सन्धिः सन्धिविच्छेदं वा कुरुत -

(क) मच्छिरो - मत् + शिरो

(ख) दीर्घायुर्भवति - दीर्घ + आयु: + भवेति ।

(ग) हि + अग्निष्टोमफलम् - ह्यग्निष्टमफलम्

(घ) अन्यत् + अपि - अन्यदपि

(ङ) कृष्णस्योपायः -  कृष्णस्य + उपाय

(च) सः + अपि - सोऽपि

(छ) सहैव - सह + एव

(ज) धिक् + अयुक्तम् + अनुशोचितम् – धिकयुक्तमनुशोचितम्

5. अधोतिखिताना पदानां प्रकृति- प्रत्यय विभागं कुरुत-गृहीत्वा, दातव्यम्, वारयितुम्, जित्वा, परिहत्य ।

गृहीत्वा - ग्रह् + क्त्वा ।

दातव्यम् - दा + तव्यत् ।

वारयितुम् - वृ + णिच् + तुमुन् ।

जित्वा - जि + क्त्वा

परिहत्य - परि + हृ + ल्यप्

6. अधोलिखितानां पदानां स्ववाक्येषु संस्कृतभाषायां प्रयोगं कुरुत -कर्णः, क्षीरम्, अश्वः, करिष्यामि, इच्छसि


उत्तरम्-


कर्ण: -कर्ण महान् दानवीरः आसीत् ।

 क्षीरम् - वाल : क्षीरम् पिबति । 

अश्वः- मार्ग अश्व: धावति |

करिष्यामि अहं कि करिष्यामि ?

इच्छसि - त्वम् धनं इच्छसि ।


7. अधोलिखितपदेषु मूलशब्दं विभक्तिं वचनं च लिखत -

मूलशब्दः                         विभक्तिः                                वचनम् यथा- तेन.


तत् तृतीया तृतीया एकवचनम् । पृथिव्याः 3. कृष्णस्य कृष्ण, जलम् जल प्रथमा / द्वितीया एकवचनम् 8 भिक्षाम् भिक्षा 9. पुरुषेण पुरुष, तृतीया धर्म,


पृथ्वी षष्ठी एकवचनम् 2. सुरैः


वृक्षात् वृक्ष. पंचमी


षष्ठी


एकवचनम 4. देहेषु


एकवचनम् 6. पादपाः पादप


एकवचनम् 10. धर्म:


प्रथमानमः


सुर


देह


बहुवचनम्


सप्तमी बहुवचनम् 5


प्रथमा बहुवचनम् 7.


द्वितीया एकवचनम्


एकवचनम्