📚 Categories

No Such Category Found

×
भारतीयसंस्काराः
भारतीयसंस्काराः

bihar board 10 class sanskrit solution     

        6.भारतीयसंस्काराः

मौखिकः

1. एकपदेन बदत

(क) संस्काराः कति सन्ति ?

उत्तरम्- षोडश :

(ख) जन्मत: पूर्व कति संस्काराः भवन्ति ?

उत्तरम्- त्रयः

(ग) शैशवे कति संस्काराः भवन्ति ?

उत्तरम्- पटू

(घ) अक्षरारम्भः कीदृशः संस्कारः ?

उत्तरम्- शिक्षा

(ङ) गृहस्थजीवनस्य एकः संस्कारः कः ?

उत्तरम्- समावर्तन

लिखितः

1. एकपदेन उत्तराणि लिखत |

(क) भारतीयसंस्कृत: परिचय: केभ्यः जायते ?

उत्तरम्- संस्कारेभ्यः

(ख) शैक्षणिका : संस्काराः कति सन्ति ?

उत्तरम्- पञ्च

(ग) सप्तपदी क्रिया कस्मिन् संस्कारे विधीयते ?

उत्तरम्- विवाह संस्कारे

(घ) भारतीयदर्शनस्य महत्त्वपूर्णम् उपादानं किम् ?

उत्तरम्-  संस्कार :

(ङ) सीमन्तोन्नयनं कषु संस्कारेषु गण्यते ?

उत्तरम्-  जन्मपूर्वसंस्कारेषु

 (च) अन्नप्राशनम् केषु संस्कारेषु गण्यते ?

उत्तरम्- शैशवसंस्कारेषु

(छ) गुरुगृहे शिष्यः कान् पालयन् अध्ययनं करोति ?

उत्तरम्-  शिक्षानियमान्

2. पूर्णवाक्येन उत्तराणि लिखत -

(क) संस्काराः मानवस्य कुत्र कुत्र योगदानं कुर्वन्ति ?

उत्तरम्-  संस्काराः मानवस्य क्रमशः परिमार्जने दोषापनयने गुणाधाने च योगदान कुर्वन्ति ।

(ख) शैक्षणिक संस्कारेषु के के संस्काराः प्रकल्पिताः ?

उत्तरम्- शिक्षासंस्कारेषु अक्षरारम्भः, उपनयनम्, वेदारम्भः, कैशान्त: समावर्तनचेति संस्काराः प्रकल्पिताः ।

(ग) शैशवसंस्कारेषु के के संस्काराः सम्पद्यन्ते?

उत्तरम्- शैशवसंस्कारेषु जातकर्म, नामकरणम्, निष्क्रमणम्, अन्नप्राशनम्, चूडाकर्म, कर्णविधश्वेति क्रमशो भवन्ति |

(घ) विवाहसंस्कारे कानि मुख्यानि कार्याणि भवन्ति ?

उत्तरम्- विवाहसंस्कारे वाग्दान में, मण्डपनिर्माणम्, वधूगृहे वरपक्षस्य स्वागतम्, वरवध्वोः परस्परं निरीक्षणम्, कन्यादानम्, अग्निस्थापनम्, पाणिग्रहणम्, लाजाहोमः सप्तपदी, सिन्दूरदानम्               इत्यादि मुख्यानि कार्याणि भवन्ति |

(ङ) अन्त्येष्टिसंस्कार : कदा सम्पाद्यते ?

उत्तरम्- मरणादनन्तरम् अन्त्येष्टिसंस्कारः सम्पाद्यत।

(च) पुंसवनसंस्कारः कदा क्रियते ?

उत्तरम्- पुंसवनसंस्कारः जन्मपूर्व क्रियते ।

(छ) पुरा शिष्यः वेदारम्भं कुत्र करोति स्म ?

उत्तरम्- पुरा शिष्यः वेदारम्भं गुरुगृहे करोति स्म ।

3. अधोलिखितम् उदाहरणं ध्यानेन पठत । ततः प्रदत्तपदैः . कृत्वा ...... करोति / कुर्वन्ति प्रयोगपूर्वकं च एकैकं वाक्यं रचयत ।
उदाहरणम्-

(क) बालकः स्रानं कृत्वा अध्ययन करोति ।           (ख) जनाः भोजनं कृत्वा शयनं कुर्वन्ति । प्रश्नाः

उत्तरम् (क) अग्निस्थापनम् - रामः स्रानं कृत्वा अग्निस्थापनं करोति ।

(ख) अक्षरलेखनम् -  बालकः आरभ्य अक्षराणि लिखति।

(ग) पाणिग्रहणम् -  वरः अग्निं प्रतिष्ठाप्य वधूम् पाणिना गृह्णाति।

(घ) निरीक्षणम् - वरः कन्या निरीक्षणम् कृत्वा अग्निस्थापनं करोति ।

(ङ) गोदानम् - रामः पूजां कृत्वा गोदानं करोति ।

(च) उपनयनम् - बालक अक्षरारम्भ कृत्वा उपनयनं करोति ।

(छ) वाग्दानम् - सः सम्यक् विचारं कृत्वा वाग्दानं करोति ।

4. अधोलिखित - स्तम्भद्वये प्रदत्तपदानां समुचितविलोमपदैः सह मेलनं कृत्वा तिखत ।

स्तम्भः (क).                                             स्तम्भः (ख)
 (अ) प्रयोजनम्                                         (क) अप्रसन्नता
 (आ) प्रसन्नता                                           (ख) निष्प्रयोजनम्
 (इ) संस्काराः                                           (ग) आनयनम्
 (ई) अपनयनम्                                         (घ) विस्मर्यत
 (उ) स्मर्यते                                               (ङ) कुसंस्काराः
 (ऊ) वरिष्ठानाम्                                         (च) गुणापनयनम्
 (ऋ) गुणाधानम्                                         (छ) कनिष्ठानाम्
उत्तरम्-
स्तम्भः (क)                                     स्तम्भः (ख)
(अ) प्रयोजनम्                              (ख) निष्प्रयोजनम्
(आ) प्रसन्नता                                (क) अप्रसन्नता
(इ) संस्काराः                                (ङ) कुसंस्काराः
(ई) अपनयनम्                              (ग) आनयनम्
(उ) स्मर्यते                                    (घ) विस्मर्यते
(ऊ) वरिष्ठानाम्                              (छ) कनिष्ठानाम्
(ऋ) गुणाधानम्                              (च) गुणापनयनम्
5. निम्नाङ्कित्तप्रकृतिप्रत्ययानां योगं कृत्वा पदानि प्रदर्शयत ।
(क) परि + मृज् + णिच् + ल्युट् = परिमार्जनम्

(ख) शिशु + अण = शैशवम्

(ग) प्र + अश् + ल्युट = प्रश्नम्

(घ) लिख + ल्युट् = लेखनम्