bihar board 10 class sanskrit solution
1. एकपदेन बदत
(क) संस्काराः कति सन्ति ?
उत्तरम्- षोडश :
(ख) जन्मत: पूर्व कति संस्काराः भवन्ति ?
उत्तरम्- त्रयः
(ग) शैशवे कति संस्काराः भवन्ति ?
उत्तरम्- पटू
(घ) अक्षरारम्भः कीदृशः संस्कारः ?
उत्तरम्- शिक्षा
(ङ) गृहस्थजीवनस्य एकः संस्कारः कः ?
उत्तरम्- समावर्तन
1. एकपदेन उत्तराणि लिखत |
(क) भारतीयसंस्कृत: परिचय: केभ्यः जायते ?
उत्तरम्- संस्कारेभ्यः
(ख) शैक्षणिका : संस्काराः कति सन्ति ?
उत्तरम्- पञ्च
(ग) सप्तपदी क्रिया कस्मिन् संस्कारे विधीयते ?
उत्तरम्- विवाह संस्कारे
(घ) भारतीयदर्शनस्य महत्त्वपूर्णम् उपादानं किम् ?
उत्तरम्- संस्कार :
(ङ) सीमन्तोन्नयनं कषु संस्कारेषु गण्यते ?
उत्तरम्- जन्मपूर्वसंस्कारेषु
(च) अन्नप्राशनम् केषु संस्कारेषु गण्यते ?
उत्तरम्- शैशवसंस्कारेषु
(छ) गुरुगृहे शिष्यः कान् पालयन् अध्ययनं करोति ?
उत्तरम्- शिक्षानियमान्
(क) संस्काराः मानवस्य कुत्र कुत्र योगदानं कुर्वन्ति ?
उत्तरम्- संस्काराः मानवस्य क्रमशः परिमार्जने दोषापनयने गुणाधाने च योगदान कुर्वन्ति ।
(ख) शैक्षणिक संस्कारेषु के के संस्काराः प्रकल्पिताः ?
उत्तरम्- शिक्षासंस्कारेषु अक्षरारम्भः, उपनयनम्, वेदारम्भः, कैशान्त: समावर्तनचेति संस्काराः प्रकल्पिताः ।
(ग) शैशवसंस्कारेषु के के संस्काराः सम्पद्यन्ते?
उत्तरम्- शैशवसंस्कारेषु जातकर्म, नामकरणम्, निष्क्रमणम्, अन्नप्राशनम्, चूडाकर्म, कर्णविधश्वेति क्रमशो भवन्ति |
(घ) विवाहसंस्कारे कानि मुख्यानि कार्याणि भवन्ति ?
उत्तरम्- विवाहसंस्कारे वाग्दान में, मण्डपनिर्माणम्, वधूगृहे वरपक्षस्य स्वागतम्, वरवध्वोः परस्परं निरीक्षणम्, कन्यादानम्, अग्निस्थापनम्, पाणिग्रहणम्, लाजाहोमः सप्तपदी, सिन्दूरदानम् इत्यादि मुख्यानि कार्याणि भवन्ति |
(ङ) अन्त्येष्टिसंस्कार : कदा सम्पाद्यते ?
उत्तरम्- मरणादनन्तरम् अन्त्येष्टिसंस्कारः सम्पाद्यत।
(च) पुंसवनसंस्कारः कदा क्रियते ?
उत्तरम्- पुंसवनसंस्कारः जन्मपूर्व क्रियते ।
(छ) पुरा शिष्यः वेदारम्भं कुत्र करोति स्म ?
उत्तरम्- पुरा शिष्यः वेदारम्भं गुरुगृहे करोति स्म ।
(क) बालकः स्रानं कृत्वा अध्ययन करोति । (ख) जनाः भोजनं कृत्वा शयनं कुर्वन्ति । प्रश्नाः
उत्तरम् (क) अग्निस्थापनम् - रामः स्रानं कृत्वा अग्निस्थापनं करोति ।
(ख) अक्षरलेखनम् - बालकः आरभ्य अक्षराणि लिखति।
(ग) पाणिग्रहणम् - वरः अग्निं प्रतिष्ठाप्य वधूम् पाणिना गृह्णाति।
(घ) निरीक्षणम् - वरः कन्या निरीक्षणम् कृत्वा अग्निस्थापनं करोति ।
(ङ) गोदानम् - रामः पूजां कृत्वा गोदानं करोति ।
(च) उपनयनम् - बालक अक्षरारम्भ कृत्वा उपनयनं करोति ।
(छ) वाग्दानम् - सः सम्यक् विचारं कृत्वा वाग्दानं करोति ।